magdalInI mariyam yAkUbyOzyO rmAtA yA mariyam sibadiyaputrayO rmAtA ca yOSita EtA dUrE tiSThantyO dadRzuH|
मार्क 15:47 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yatra sOsthApyata tata magdalInI mariyam yOsimAtRmariyam ca dadRzatRH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु यत्र सोस्थाप्यत तत मग्दलीनी मरियम् योसिमातृमरियम् च ददृशतृः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যত্ৰ সোস্থাপ্যত তত মগ্দলীনী মৰিযম্ যোসিমাতৃমৰিযম্ চ দদৃশতৃঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যত্র সোস্থাপ্যত তত মগ্দলীনী মরিযম্ যোসিমাতৃমরিযম্ চ দদৃশতৃঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယတြ သောသ္ထာပျတ တတ မဂ္ဒလီနီ မရိယမ် ယောသိမာတၖမရိယမ် စ ဒဒၖၑတၖး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યત્ર સોસ્થાપ્યત તત મગ્દલીની મરિયમ્ યોસિમાતૃમરિયમ્ ચ દદૃશતૃઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yatra sosthApyata tata magdalInI mariyam yosimAtRmariyam ca dadRzatRH| |
magdalInI mariyam yAkUbyOzyO rmAtA yA mariyam sibadiyaputrayO rmAtA ca yOSita EtA dUrE tiSThantyO dadRzuH|
kintu magdalInI mariyam anyamariyam EtE striyau tatra zmazAnasammukha upavivizatuH|
tataH paraM vizrAmavArasya zESE saptAhaprathamadinasya prabhOtE jAtE magdalInI mariyam anyamariyam ca zmazAnaM draSTumAgatA|
tadAnIM magdalInI marisam kaniSThayAkUbO yOsEzca mAtAnyamariyam zAlOmI ca yAH striyO
pazcAt sa sUkSmaM vAsaH krItvA yIzOH kAyamavarOhya tEna vAsasA vESTAyitvA girau khAtazmazAnE sthApitavAn pASANaM lOThayitvA dvAri nidadhE|
atha vizrAmavArE gatE magdalInI mariyam yAkUbamAtA mariyam zAlOmI cEmAstaM marddayituM sugandhidravyANi krItvA
aparaM yIzunA sArddhaM gAlIla AgatA yOSitaH pazcAditvA zmazAnE tatra yathA vapuH sthApitaM tacca dRSTvA