tadA mahAn bhUkampO'bhavat; paramEzvarIyadUtaH svargAdavaruhya zmazAnadvArAt pASANamapasAryya taduparyyupavivEza|
मार्क 15:46 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt sa sUkSmaM vAsaH krItvA yIzOH kAyamavarOhya tEna vAsasA vESTAyitvA girau khAtazmazAnE sthApitavAn pASANaM lOThayitvA dvAri nidadhE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् स सूक्ष्मं वासः क्रीत्वा यीशोः कायमवरोह्य तेन वाससा वेष्टायित्वा गिरौ खातश्मशाने स्थापितवान् पाषाणं लोठयित्वा द्वारि निदधे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ স সূক্ষ্মং ৱাসঃ ক্ৰীৎৱা যীশোঃ কাযমৱৰোহ্য তেন ৱাসসা ৱেষ্টাযিৎৱা গিৰৌ খাতশ্মশানে স্থাপিতৱান্ পাষাণং লোঠযিৎৱা দ্ৱাৰি নিদধে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ স সূক্ষ্মং ৱাসঃ ক্রীৎৱা যীশোঃ কাযমৱরোহ্য তেন ৱাসসা ৱেষ্টাযিৎৱা গিরৌ খাতশ্মশানে স্থাপিতৱান্ পাষাণং লোঠযিৎৱা দ্ৱারি নিদধে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် သ သူက္ၐ္မံ ဝါသး ကြီတွာ ယီၑေား ကာယမဝရောဟျ တေန ဝါသသာ ဝေၐ္ဋာယိတွာ ဂိရော် ခါတၑ္မၑာနေ သ္ထာပိတဝါန် ပါၐာဏံ လောဌယိတွာ ဒွါရိ နိဒဓေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ સ સૂક્ષ્મં વાસઃ ક્રીત્વા યીશોઃ કાયમવરોહ્ય તેન વાસસા વેષ્ટાયિત્વા ગિરૌ ખાતશ્મશાને સ્થાપિતવાન્ પાષાણં લોઠયિત્વા દ્વારિ નિદધે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt sa sUkSmaM vAsaH krItvA yIzoH kAyamavarohya tena vAsasA veSTAyitvA girau khAtazmazAne sthApitavAn pASANaM loThayitvA dvAri nidadhe| |
tadA mahAn bhUkampO'bhavat; paramEzvarIyadUtaH svargAdavaruhya zmazAnadvArAt pASANamapasAryya taduparyyupavivEza|
pazcAd vapuravarOhya vAsasA saMvESTya yatra kOpi mAnuSO nAsthApyata tasmin zailE svAtE zmazAnE tadasthApayat|
tatO yIzuH punarantardIrghaM nizvasya zmazAnAntikam agacchat| tat zmazAnam EkaM gahvaraM tanmukhE pASANa Eka AsIt|
tadA mRtasya zmazAnAt pASANO'pasAritE yIzurUrdvvaM pazyan akathayat, hE pita rmama nEvEsanam azRNOH kAraNAdasmAt tvAM dhanyaM vadAmi|
anantaraM saptAhasya prathamadinE 'tipratyUSE 'ndhakArE tiSThati magdalInI mariyam tasya zmazAnasya nikaTaM gatvA zmazAnasya mukhAt prastaramapasAritam apazyat|