ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 15:45 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

zatasEmanApatimukhAt tajjnjAtvA yUSaphE yIzOrdEhaM dadau|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

शतसेमनापतिमुखात् तज्ज्ञात्वा यूषफे यीशोर्देहं ददौ।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

শতসেমনাপতিমুখাৎ তজ্জ্ঞাৎৱা যূষফে যীশোৰ্দেহং দদৌ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

শতসেমনাপতিমুখাৎ তজ্জ্ঞাৎৱা যূষফে যীশোর্দেহং দদৌ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ၑတသေမနာပတိမုခါတ် တဇ္ဇ္ဉာတွာ ယူၐဖေ ယီၑောရ္ဒေဟံ ဒဒေါ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

શતસેમનાપતિમુખાત્ તજ્જ્ઞાત્વા યૂષફે યીશોર્દેહં દદૌ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

zatasemanApatimukhAt tajjJAtvA yUSaphe yIzordehaM dadau|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 15:45
5 अन्तरसन्दर्भाः  

pIlAtasya samIpaM gatvA yIzOH kAyaM yayAcE, tEna pIlAtaH kAyaM dAtum AdidEza|


kinjca itthamuccairAhUya prANAn tyajantaM taM dRSdvA tadrakSaNAya niyuktO yaH sEnApatirAsIt sOvadat narOyam Izvaraputra iti satyam|


kintu sa idAnIM mRtaH pIlAta ityasambhavaM matvA zatasEnApatimAhUya sa kadA mRta iti papraccha|


pazcAt sa sUkSmaM vAsaH krItvA yIzOH kAyamavarOhya tEna vAsasA vESTAyitvA girau khAtazmazAnE sthApitavAn pASANaM lOThayitvA dvAri nidadhE|


arimathIyanagarasya yUSaphnAmA ziSya Eka AsIt kintu yihUdIyEbhyO bhayAt prakAzitO na bhavati; sa yIzO rdEhaM nEtuM pIlAtasyAnumatiM prArthayata, tataH pIlAtEnAnumatE sati sa gatvA yIzO rdEham anayat|