मार्क 15:45 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script zatasEmanApatimukhAt tajjnjAtvA yUSaphE yIzOrdEhaM dadau| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari शतसेमनापतिमुखात् तज्ज्ञात्वा यूषफे यीशोर्देहं ददौ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script শতসেমনাপতিমুখাৎ তজ্জ্ঞাৎৱা যূষফে যীশোৰ্দেহং দদৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script শতসেমনাপতিমুখাৎ তজ্জ্ঞাৎৱা যূষফে যীশোর্দেহং দদৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ၑတသေမနာပတိမုခါတ် တဇ္ဇ္ဉာတွာ ယူၐဖေ ယီၑောရ္ဒေဟံ ဒဒေါ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script શતસેમનાપતિમુખાત્ તજ્જ્ઞાત્વા યૂષફે યીશોર્દેહં દદૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script zatasemanApatimukhAt tajjJAtvA yUSaphe yIzordehaM dadau| |
kinjca itthamuccairAhUya prANAn tyajantaM taM dRSdvA tadrakSaNAya niyuktO yaH sEnApatirAsIt sOvadat narOyam Izvaraputra iti satyam|
kintu sa idAnIM mRtaH pIlAta ityasambhavaM matvA zatasEnApatimAhUya sa kadA mRta iti papraccha|
pazcAt sa sUkSmaM vAsaH krItvA yIzOH kAyamavarOhya tEna vAsasA vESTAyitvA girau khAtazmazAnE sthApitavAn pASANaM lOThayitvA dvAri nidadhE|
arimathIyanagarasya yUSaphnAmA ziSya Eka AsIt kintu yihUdIyEbhyO bhayAt prakAzitO na bhavati; sa yIzO rdEhaM nEtuM pIlAtasyAnumatiM prArthayata, tataH pIlAtEnAnumatE sati sa gatvA yIzO rdEham anayat|