tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|
मार्क 15:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu sa idAnIM mRtaH pIlAta ityasambhavaM matvA zatasEnApatimAhUya sa kadA mRta iti papraccha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु स इदानीं मृतः पीलात इत्यसम्भवं मत्वा शतसेनापतिमाहूय स कदा मृत इति पप्रच्छ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু স ইদানীং মৃতঃ পীলাত ইত্যসম্ভৱং মৎৱা শতসেনাপতিমাহূয স কদা মৃত ইতি পপ্ৰচ্ছ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু স ইদানীং মৃতঃ পীলাত ইত্যসম্ভৱং মৎৱা শতসেনাপতিমাহূয স কদা মৃত ইতি পপ্রচ্ছ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သ ဣဒါနီံ မၖတး ပီလာတ ဣတျသမ္ဘဝံ မတွာ ၑတသေနာပတိမာဟူယ သ ကဒါ မၖတ ဣတိ ပပြစ္ဆ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સ ઇદાનીં મૃતઃ પીલાત ઇત્યસમ્ભવં મત્વા શતસેનાપતિમાહૂય સ કદા મૃત ઇતિ પપ્રચ્છ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu sa idAnIM mRtaH pIlAta ityasambhavaM matvA zatasenApatimAhUya sa kadA mRta iti papraccha| |
tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|
IzvararAjyApEkSyarimathIyayUSaphanAmA mAnyamantrI samEtya pIlAtasavidhaM nirbhayO gatvA yIzOrdEhaM yayAcE|