tasya sahajO yOhan; philip barthalamay thOmAH karasaMgrAhI mathiH, AlphEyaputrO yAkUb,
मार्क 15:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM magdalInI marisam kaniSThayAkUbO yOsEzca mAtAnyamariyam zAlOmI ca yAH striyO अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं मग्दलीनी मरिसम् कनिष्ठयाकूबो योसेश्च मातान्यमरियम् शालोमी च याः स्त्रियो সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং মগ্দলীনী মৰিসম্ কনিষ্ঠযাকূবো যোসেশ্চ মাতান্যমৰিযম্ শালোমী চ যাঃ স্ত্ৰিযো সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং মগ্দলীনী মরিসম্ কনিষ্ঠযাকূবো যোসেশ্চ মাতান্যমরিযম্ শালোমী চ যাঃ স্ত্রিযো သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ မဂ္ဒလီနီ မရိသမ် ကနိၐ္ဌယာကူဗော ယောသေၑ္စ မာတာနျမရိယမ် ၑာလောမီ စ ယား သ္တြိယော સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં મગ્દલીની મરિસમ્ કનિષ્ઠયાકૂબો યોસેશ્ચ માતાન્યમરિયમ્ શાલોમી ચ યાઃ સ્ત્રિયો satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM magdalInI marisam kaniSThayAkUbo yosezca mAtAnyamariyam zAlomI ca yAH striyo |
tasya sahajO yOhan; philip barthalamay thOmAH karasaMgrAhI mathiH, AlphEyaputrO yAkUb,
kimayaM sUtradhArasya putrO nahi? Etasya mAtu rnAma ca kiM mariyam nahi? yAkub-yUSaph-zimOn-yihUdAzca kimEtasya bhrAtarO nahi?
kintu magdalInI mariyam anyamariyam EtE striyau tatra zmazAnasammukha upavivizatuH|
tataH paraM vizrAmavArasya zESE saptAhaprathamadinasya prabhOtE jAtE magdalInI mariyam anyamariyam ca zmazAnaM draSTumAgatA|
atha vizrAmavArE gatE magdalInI mariyam yAkUbamAtA mariyam zAlOmI cEmAstaM marddayituM sugandhidravyANi krItvA
aparaM yIzuH saptAhaprathamadinE pratyUSE zmazAnAdutthAya yasyAH saptabhUtAstyAjitAstasyai magdalInImariyamE prathamaM darzanaM dadau|
yIzuH kIdRgiti draSTuM cESTitavAn kintu kharvvatvAllOkasaMghamadhyE taddarzanamaprApya
yIzO rjnjAtayO yA yA yOSitazca gAlIlastEna sArddhamAyAtAstA api dUrE sthitvA tat sarvvaM dadRzuH|
anyE prEritAH prabhO rbhrAtarau kaiphAzca yat kurvvanti tadvat kAnjcit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na zaknumaH?
Izvarasya prabhO ryIzukhrISTasya ca dAsO yAkUb vikIrNIbhUtAn dvAdazaM vaMzAn prati namaskRtya patraM likhati|