tadA mahAyAjaka utthAya yIzum avAdIt| tvaM kimapi na prativadasi? tvAmadhi kimEtE sAkSyaM vadanti?
मार्क 15:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM pIlAtastaM punaH papraccha tvaM kiM nOttarayasi? pazyaitE tvadviruddhaM katiSu sAdhyESu sAkSaM dadati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं पीलातस्तं पुनः पप्रच्छ त्वं किं नोत्तरयसि? पश्यैते त्वद्विरुद्धं कतिषु साध्येषु साक्षं ददति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং পীলাতস্তং পুনঃ পপ্ৰচ্ছ ৎৱং কিং নোত্তৰযসি? পশ্যৈতে ৎৱদ্ৱিৰুদ্ধং কতিষু সাধ্যেষু সাক্ষং দদতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং পীলাতস্তং পুনঃ পপ্রচ্ছ ৎৱং কিং নোত্তরযসি? পশ্যৈতে ৎৱদ্ৱিরুদ্ধং কতিষু সাধ্যেষু সাক্ষং দদতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ပီလာတသ္တံ ပုနး ပပြစ္ဆ တွံ ကိံ နောတ္တရယသိ? ပၑျဲတေ တွဒွိရုဒ္ဓံ ကတိၐု သာဓျေၐု သာက္ၐံ ဒဒတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં પીલાતસ્તં પુનઃ પપ્રચ્છ ત્વં કિં નોત્તરયસિ? પશ્યૈતે ત્વદ્વિરુદ્ધં કતિષુ સાધ્યેષુ સાક્ષં દદતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM pIlAtastaM punaH papraccha tvaM kiM nottarayasi? pazyaite tvadviruddhaM katiSu sAdhyeSu sAkSaM dadati| |
tadA mahAyAjaka utthAya yIzum avAdIt| tvaM kimapi na prativadasi? tvAmadhi kimEtE sAkSyaM vadanti?
tataH pIlAtEna sa uditaH, imE tvatpratikUlataH kati kati sAkSyaM dadati, tat tvaM na zRNOSi?
aparaM pradhAnayAjakAstasya bahuSu vAkyESu dOSamArOpayAnjcakruH kintu sa kimapi na pratyuvAca|
1# tataH pIlAt kathitavAna tvaM kiM mayA sArddhaM na saMlapiSyasi ? tvAM kruzE vEdhituM vA mOcayituM zakti rmamAstE iti kiM tvaM na jAnAsi ? tadA yIzuH pratyavadad IzvarENAdaŸाM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|