ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 15:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadAnIM pIlAtastaM punaH papraccha tvaM kiM nOttarayasi? pazyaitE tvadviruddhaM katiSu sAdhyESu sAkSaM dadati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदानीं पीलातस्तं पुनः पप्रच्छ त्वं किं नोत्तरयसि? पश्यैते त्वद्विरुद्धं कतिषु साध्येषु साक्षं ददति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদানীং পীলাতস্তং পুনঃ পপ্ৰচ্ছ ৎৱং কিং নোত্তৰযসি? পশ্যৈতে ৎৱদ্ৱিৰুদ্ধং কতিষু সাধ্যেষু সাক্ষং দদতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদানীং পীলাতস্তং পুনঃ পপ্রচ্ছ ৎৱং কিং নোত্তরযসি? পশ্যৈতে ৎৱদ্ৱিরুদ্ধং কতিষু সাধ্যেষু সাক্ষং দদতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါနီံ ပီလာတသ္တံ ပုနး ပပြစ္ဆ တွံ ကိံ နောတ္တရယသိ? ပၑျဲတေ တွဒွိရုဒ္ဓံ ကတိၐု သာဓျေၐု သာက္ၐံ ဒဒတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદાનીં પીલાતસ્તં પુનઃ પપ્રચ્છ ત્વં કિં નોત્તરયસિ? પશ્યૈતે ત્વદ્વિરુદ્ધં કતિષુ સાધ્યેષુ સાક્ષં દદતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadAnIM pIlAtastaM punaH papraccha tvaM kiM nottarayasi? pazyaite tvadviruddhaM katiSu sAdhyeSu sAkSaM dadati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 15:4
5 अन्तरसन्दर्भाः  

tadA mahAyAjaka utthAya yIzum avAdIt| tvaM kimapi na prativadasi? tvAmadhi kimEtE sAkSyaM vadanti?


tataH pIlAtEna sa uditaH, imE tvatpratikUlataH kati kati sAkSyaM dadati, tat tvaM na zRNOSi?


aparaM pradhAnayAjakAstasya bahuSu vAkyESu dOSamArOpayAnjcakruH kintu sa kimapi na pratyuvAca|


kantu yIzustadApi nOttaraM dadau tataH pIlAta AzcaryyaM jagAma|


1# tataH pIlAt kathitavAna tvaM kiM mayA sArddhaM na saMlapiSyasi ? tvAM kruzE vEdhituM vA mOcayituM zakti rmamAstE iti kiM tvaM na jAnAsi ? tadA yIzuH pratyavadad IzvarENAdaŸाM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|