sa IzvarE pratyAzAmakarOt, yadIzvarastasmin santuSTastarhIdAnImEva tamavEt, yataH sa uktavAn ahamIzvarasutaH|
मार्क 15:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kinjca itthamuccairAhUya prANAn tyajantaM taM dRSdvA tadrakSaNAya niyuktO yaH sEnApatirAsIt sOvadat narOyam Izvaraputra iti satyam| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किञ्च इत्थमुच्चैराहूय प्राणान् त्यजन्तं तं दृष्द्वा तद्रक्षणाय नियुक्तो यः सेनापतिरासीत् सोवदत् नरोयम् ईश्वरपुत्र इति सत्यम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিঞ্চ ইত্থমুচ্চৈৰাহূয প্ৰাণান্ ত্যজন্তং তং দৃষ্দ্ৱা তদ্ৰক্ষণায নিযুক্তো যঃ সেনাপতিৰাসীৎ সোৱদৎ নৰোযম্ ঈশ্ৱৰপুত্ৰ ইতি সত্যম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিঞ্চ ইত্থমুচ্চৈরাহূয প্রাণান্ ত্যজন্তং তং দৃষ্দ্ৱা তদ্রক্ষণায নিযুক্তো যঃ সেনাপতিরাসীৎ সোৱদৎ নরোযম্ ঈশ্ৱরপুত্র ইতি সত্যম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိဉ္စ ဣတ္ထမုစ္စဲရာဟူယ ပြာဏာန် တျဇန္တံ တံ ဒၖၐ္ဒွါ တဒြက္ၐဏာယ နိယုက္တော ယး သေနာပတိရာသီတ် သောဝဒတ် နရောယမ် ဤၑွရပုတြ ဣတိ သတျမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિઞ્ચ ઇત્થમુચ્ચૈરાહૂય પ્રાણાન્ ત્યજન્તં તં દૃષ્દ્વા તદ્રક્ષણાય નિયુક્તો યઃ સેનાપતિરાસીત્ સોવદત્ નરોયમ્ ઈશ્વરપુત્ર ઇતિ સત્યમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kiJca itthamuccairAhUya prANAn tyajantaM taM dRSdvA tadrakSaNAya niyukto yaH senApatirAsIt sovadat naroyam Izvaraputra iti satyam| |
sa IzvarE pratyAzAmakarOt, yadIzvarastasmin santuSTastarhIdAnImEva tamavEt, yataH sa uktavAn ahamIzvarasutaH|
yIzurakSaNAya niyuktaH zatasEnApatistatsagginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, ESa IzvaraputrO bhavati|
kintu zatasEnApatiH paulaM rakSituM prayatnaM kRtvA tAn taccESTAyA nivartya ityAdiSTavAn, yE bAhutaraNaM jAnanti tE'grE prOllampya samudrE patitvA bAhubhistIrttvA kUlaM yAntu|