tatastRtIyapraharE yIzuruccairavadat ElI ElI lAmA zivaktanI arthAd "hE madIza madIza tvaM paryyatyAkSIH kutO hi mAM?"
मार्क 15:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA samIpasthalOkAnAM kEcit tadvAkyaM nizamyAcakhyuH pazyaiSa Eliyam AhUyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा समीपस्थलोकानां केचित् तद्वाक्यं निशम्याचख्युः पश्यैष एलियम् आहूयति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা সমীপস্থলোকানাং কেচিৎ তদ্ৱাক্যং নিশম্যাচখ্যুঃ পশ্যৈষ এলিযম্ আহূযতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা সমীপস্থলোকানাং কেচিৎ তদ্ৱাক্যং নিশম্যাচখ্যুঃ পশ্যৈষ এলিযম্ আহূযতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သမီပသ္ထလောကာနာံ ကေစိတ် တဒွါကျံ နိၑမျာစချုး ပၑျဲၐ ဧလိယမ် အာဟူယတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સમીપસ્થલોકાનાં કેચિત્ તદ્વાક્યં નિશમ્યાચખ્યુઃ પશ્યૈષ એલિયમ્ આહૂયતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA samIpasthalokAnAM kecit tadvAkyaM nizamyAcakhyuH pazyaiSa eliyam AhUyati| |
tatastRtIyapraharE yIzuruccairavadat ElI ElI lAmA zivaktanI arthAd "hE madIza madIza tvaM paryyatyAkSIH kutO hi mAM?"
tata EkO janO dhAvitvAgatya spanjjE 'mlarasaM pUrayitvA taM naPAgrE nidhAya pAtuM tasmai dattvAvadat tiSTha Eliya EnamavarOhayitum Eti na vEti pazyAmi|