ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 15:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tEnaiva "aparAdhijanaiH sArddhaM sa gaNitO bhaviSyati," iti zAstrOktaM vacanaM siddhamabhUta|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तेनैव "अपराधिजनैः सार्द्धं स गणितो भविष्यति," इति शास्त्रोक्तं वचनं सिद्धमभूत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তেনৈৱ "অপৰাধিজনৈঃ সাৰ্দ্ধং স গণিতো ভৱিষ্যতি," ইতি শাস্ত্ৰোক্তং ৱচনং সিদ্ধমভূত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তেনৈৱ "অপরাধিজনৈঃ সার্দ্ধং স গণিতো ভৱিষ্যতি," ইতি শাস্ত্রোক্তং ৱচনং সিদ্ধমভূত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တေနဲဝ "အပရာဓိဇနဲး သာရ္ဒ္ဓံ သ ဂဏိတော ဘဝိၐျတိ," ဣတိ ၑာသ္တြောက္တံ ဝစနံ သိဒ္ဓမဘူတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તેનૈવ "અપરાધિજનૈઃ સાર્દ્ધં સ ગણિતો ભવિષ્યતિ," ઇતિ શાસ્ત્રોક્તં વચનં સિદ્ધમભૂત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tenaiva "aparAdhijanaiH sArddhaM sa gaNito bhaviSyati," iti zAstroktaM vacanaM siddhamabhUta|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 15:28
5 अन्तरसन्दर्भाः  

anantaraM mArgE yE yE lOkA gamanAgamanE cakrustE sarvva Eva zirAMsyAndOlya nindantO jagaduH, rE mandiranAzaka rE dinatrayamadhyE tannirmmAyaka,


yatO yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayi phaliSyati yatO mama sambandhIyaM sarvvaM sEtsyati|


yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|