मार्क 15:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tEnaiva "aparAdhijanaiH sArddhaM sa gaNitO bhaviSyati," iti zAstrOktaM vacanaM siddhamabhUta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेनैव "अपराधिजनैः सार्द्धं स गणितो भविष्यति," इति शास्त्रोक्तं वचनं सिद्धमभूत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেনৈৱ "অপৰাধিজনৈঃ সাৰ্দ্ধং স গণিতো ভৱিষ্যতি," ইতি শাস্ত্ৰোক্তং ৱচনং সিদ্ধমভূত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেনৈৱ "অপরাধিজনৈঃ সার্দ্ধং স গণিতো ভৱিষ্যতি," ইতি শাস্ত্রোক্তং ৱচনং সিদ্ধমভূত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေနဲဝ "အပရာဓိဇနဲး သာရ္ဒ္ဓံ သ ဂဏိတော ဘဝိၐျတိ," ဣတိ ၑာသ္တြောက္တံ ဝစနံ သိဒ္ဓမဘူတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેનૈવ "અપરાધિજનૈઃ સાર્દ્ધં સ ગણિતો ભવિષ્યતિ," ઇતિ શાસ્ત્રોક્તં વચનં સિદ્ધમભૂત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tenaiva "aparAdhijanaiH sArddhaM sa gaNito bhaviSyati," iti zAstroktaM vacanaM siddhamabhUta| |
anantaraM mArgE yE yE lOkA gamanAgamanE cakrustE sarvva Eva zirAMsyAndOlya nindantO jagaduH, rE mandiranAzaka rE dinatrayamadhyE tannirmmAyaka,
yatO yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayi phaliSyati yatO mama sambandhIyaM sarvvaM sEtsyati|
yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|