ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 15:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasya vAmadakSiNayO rdvau caurau kruzayO rvividhAtE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तस्य वामदक्षिणयो र्द्वौ चौरौ क्रुशयो र्विविधाते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্য ৱামদক্ষিণযো ৰ্দ্ৱৌ চৌৰৌ ক্ৰুশযো ৰ্ৱিৱিধাতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্য ৱামদক্ষিণযো র্দ্ৱৌ চৌরৌ ক্রুশযো র্ৱিৱিধাতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသျ ဝါမဒက္ၐိဏယော ရ္ဒွေါ် စော်ရော် ကြုၑယော ရွိဝိဓာတေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્ય વામદક્ષિણયો ર્દ્વૌ ચૌરૌ ક્રુશયો ર્વિવિધાતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tasya vAmadakSiNayo rdvau caurau kruzayo rvividhAte|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 15:27
6 अन्तरसन्दर्भाः  

tatastasya vAmE dakSiNE ca dvau cairau tEna sAkaM kruzEna vividhuH|


aparam ESa yihUdIyAnAM rAjEti likhitaM dOSapatraM tasya ziraUrdvvam ArOpayAnjcakruH|


tEnaiva "aparAdhijanaiH sArddhaM sa gaNitO bhaviSyati," iti zAstrOktaM vacanaM siddhamabhUta|


yadIsrAyElO rAjAbhiSiktastrAtA bhavati tarhyadhunaina kruzAdavarOhatu vayaM tad dRSTvA vizvasiSyAmaH; kinjca yau lOkau tEna sArddhaM kruzE 'vidhyEtAM tAvapi taM nirbhartsayAmAsatuH|


tatastE madhyasthAnE taM tasyObhayapArzvE dvAvaparau kruzE'vidhan|