मार्क 15:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasya vAmadakSiNayO rdvau caurau kruzayO rvividhAtE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्य वामदक्षिणयो र्द्वौ चौरौ क्रुशयो र्विविधाते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্য ৱামদক্ষিণযো ৰ্দ্ৱৌ চৌৰৌ ক্ৰুশযো ৰ্ৱিৱিধাতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্য ৱামদক্ষিণযো র্দ্ৱৌ চৌরৌ ক্রুশযো র্ৱিৱিধাতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျ ဝါမဒက္ၐိဏယော ရ္ဒွေါ် စော်ရော် ကြုၑယော ရွိဝိဓာတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્ય વામદક્ષિણયો ર્દ્વૌ ચૌરૌ ક્રુશયો ર્વિવિધાતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasya vAmadakSiNayo rdvau caurau kruzayo rvividhAte| |
aparam ESa yihUdIyAnAM rAjEti likhitaM dOSapatraM tasya ziraUrdvvam ArOpayAnjcakruH|
tEnaiva "aparAdhijanaiH sArddhaM sa gaNitO bhaviSyati," iti zAstrOktaM vacanaM siddhamabhUta|
yadIsrAyElO rAjAbhiSiktastrAtA bhavati tarhyadhunaina kruzAdavarOhatu vayaM tad dRSTvA vizvasiSyAmaH; kinjca yau lOkau tEna sArddhaM kruzE 'vidhyEtAM tAvapi taM nirbhartsayAmAsatuH|