ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 15:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasmin kruzE viddhE sati tESAmEkaikazaH kiM prApsyatIti nirNayAya

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तस्मिन् क्रुशे विद्धे सति तेषामेकैकशः किं प्राप्स्यतीति निर्णयाय

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্মিন্ ক্ৰুশে ৱিদ্ধে সতি তেষামেকৈকশঃ কিং প্ৰাপ্স্যতীতি নিৰ্ণযায

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্মিন্ ক্রুশে ৱিদ্ধে সতি তেষামেকৈকশঃ কিং প্রাপ্স্যতীতি নির্ণযায

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသ္မိန် ကြုၑေ ဝိဒ္ဓေ သတိ တေၐာမေကဲကၑး ကိံ ပြာပ္သျတီတိ နိရ္ဏယာယ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્મિન્ ક્રુશે વિદ્ધે સતિ તેષામેકૈકશઃ કિં પ્રાપ્સ્યતીતિ નિર્ણયાય

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tasmin kruze viddhe sati teSAmekaikazaH kiM prApsyatIti nirNayAya

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 15:24
11 अन्तरसन्दर्भाः  

tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|


tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|


yaM yIzuM yUyaM kruzE vEdhitvAhata tam asmAkaM paitRka Izvara utthApya


yatO vayaM tEna yad IzvarIyapuNyaM bhavAmastadarthaM pApEna saha yasya jnjAtEyaM nAsIt sa Eva tEnAsmAkaM vinimayEna pApaH kRtaH|


khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|"


vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|