tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|
मार्क 15:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmin kruzE viddhE sati tESAmEkaikazaH kiM prApsyatIti nirNayAya अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मिन् क्रुशे विद्धे सति तेषामेकैकशः किं प्राप्स्यतीति निर्णयाय সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মিন্ ক্ৰুশে ৱিদ্ধে সতি তেষামেকৈকশঃ কিং প্ৰাপ্স্যতীতি নিৰ্ণযায সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মিন্ ক্রুশে ৱিদ্ধে সতি তেষামেকৈকশঃ কিং প্রাপ্স্যতীতি নির্ণযায သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မိန် ကြုၑေ ဝိဒ္ဓေ သတိ တေၐာမေကဲကၑး ကိံ ပြာပ္သျတီတိ နိရ္ဏယာယ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્મિન્ ક્રુશે વિદ્ધે સતિ તેષામેકૈકશઃ કિં પ્રાપ્સ્યતીતિ નિર્ણયાય satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmin kruze viddhe sati teSAmekaikazaH kiM prApsyatIti nirNayAya |
tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|
tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|
yatO vayaM tEna yad IzvarIyapuNyaM bhavAmastadarthaM pApEna saha yasya jnjAtEyaM nAsIt sa Eva tEnAsmAkaM vinimayEna pApaH kRtaH|
khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|"
vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|