iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
मार्क 15:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha gulgaltA arthAt ziraHkapAlanAmakaM sthAnaM yIzumAnIya अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ गुल्गल्ता अर्थात् शिरःकपालनामकं स्थानं यीशुमानीय সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ গুল্গল্তা অৰ্থাৎ শিৰঃকপালনামকং স্থানং যীশুমানীয সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ গুল্গল্তা অর্থাৎ শিরঃকপালনামকং স্থানং যীশুমানীয သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ဂုလ္ဂလ္တာ အရ္ထာတ် ၑိရးကပါလနာမကံ သ္ထာနံ ယီၑုမာနီယ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ ગુલ્ગલ્તા અર્થાત્ શિરઃકપાલનામકં સ્થાનં યીશુમાનીય satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha gulgaltA arthAt ziraHkapAlanAmakaM sthAnaM yIzumAnIya |
iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|