anantaraM sainyagaNO'TTAlikAm arthAd adhipatE rgRhaM yIzuM nItvA sEnAnivahaM samAhuyat|
मार्क 15:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt tE taM dhUmalavarNavastraM paridhApya kaNTakamukuTaM racayitvA zirasi samArOpya अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् ते तं धूमलवर्णवस्त्रं परिधाप्य कण्टकमुकुटं रचयित्वा शिरसि समारोप्य সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ তে তং ধূমলৱৰ্ণৱস্ত্ৰং পৰিধাপ্য কণ্টকমুকুটং ৰচযিৎৱা শিৰসি সমাৰোপ্য সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ তে তং ধূমলৱর্ণৱস্ত্রং পরিধাপ্য কণ্টকমুকুটং রচযিৎৱা শিরসি সমারোপ্য သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် တေ တံ ဓူမလဝရ္ဏဝသ္တြံ ပရိဓာပျ ကဏ္ဋကမုကုဋံ ရစယိတွာ ၑိရသိ သမာရောပျ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ તે તં ધૂમલવર્ણવસ્ત્રં પરિધાપ્ય કણ્ટકમુકુટં રચયિત્વા શિરસિ સમારોપ્ય satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt te taM dhUmalavarNavastraM paridhApya kaNTakamukuTaM racayitvA zirasi samAropya |
anantaraM sainyagaNO'TTAlikAm arthAd adhipatE rgRhaM yIzuM nItvA sEnAnivahaM samAhuyat|
hErOd tasya sEnAgaNazca tamavajnjAya upahAsatvEna rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNOt|