tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|
मार्क 15:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pIlAtaH sarvvAllOkAn tOSayitumicchan barabbAM mOcayitvA yIzuM kazAbhiH prahRtya kruzE vEddhuM taM samarpayAmbabhUva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा पीलातः सर्व्वाल्लोकान् तोषयितुमिच्छन् बरब्बां मोचयित्वा यीशुं कशाभिः प्रहृत्य क्रुशे वेद्धुं तं समर्पयाम्बभूव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা পীলাতঃ সৰ্ৱ্ৱাল্লোকান্ তোষযিতুমিচ্ছন্ বৰব্বাং মোচযিৎৱা যীশুং কশাভিঃ প্ৰহৃত্য ক্ৰুশে ৱেদ্ধুং তং সমৰ্পযাম্বভূৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা পীলাতঃ সর্ৱ্ৱাল্লোকান্ তোষযিতুমিচ্ছন্ বরব্বাং মোচযিৎৱা যীশুং কশাভিঃ প্রহৃত্য ক্রুশে ৱেদ্ধুং তং সমর্পযাম্বভূৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပီလာတး သရွွာလ္လောကာန် တောၐယိတုမိစ္ဆန် ဗရဗ္ဗာံ မောစယိတွာ ယီၑုံ ကၑာဘိး ပြဟၖတျ ကြုၑေ ဝေဒ္ဓုံ တံ သမရ္ပယာမ္ဗဘူဝ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પીલાતઃ સર્વ્વાલ્લોકાન્ તોષયિતુમિચ્છન્ બરબ્બાં મોચયિત્વા યીશું કશાભિઃ પ્રહૃત્ય ક્રુશે વેદ્ધું તં સમર્પયામ્બભૂવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pIlAtaH sarvvAllokAn toSayitumicchan barabbAM mocayitvA yIzuM kazAbhiH prahRtya kruze veddhuM taM samarpayAmbabhUva| |
tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|
tataH sa tESAM samIpE barabbAM mOcayAmAsa yIzuntu kaSAbhirAhatya kruzEna vEdhituM samarpayAmAsa|
tE tamupahasya kazayA prahRtya tadvapuSi niSThIvaM nikSipya taM haniSyanti, tataH sa tRtIyadinE prOtthAsyati|
tasmAt pIlAtaH kathitavAn kutaH? sa kiM kukarmma kRtavAn? kintu tE punazca ruvantO vyAjahrustaM kruzE vEdhaya|
tataH pIlAtO yIzuM kruzE vEdhituM tESAM hastESu samArpayat, tatastE taM dhRtvA nItavantaH|
kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|
kintu phISTO yihUdIyAn santuSTAn karttum abhilaSan paulam abhASata tvaM kiM yirUzAlamaM gatvAsmin abhiyOgE mama sAkSAd vicAritO bhaviSyasi?
vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|