मार्क 15:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha pIlAtaH punaH pRSTavAn tarhi yaM yihUdIyAnAM rAjEti vadatha tasya kiM kariSyAmi yuSmAbhiH kimiSyatE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ पीलातः पुनः पृष्टवान् तर्हि यं यिहूदीयानां राजेति वदथ तस्य किं करिष्यामि युष्माभिः किमिष्यते? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ পীলাতঃ পুনঃ পৃষ্টৱান্ তৰ্হি যং যিহূদীযানাং ৰাজেতি ৱদথ তস্য কিং কৰিষ্যামি যুষ্মাভিঃ কিমিষ্যতে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ পীলাতঃ পুনঃ পৃষ্টৱান্ তর্হি যং যিহূদীযানাং রাজেতি ৱদথ তস্য কিং করিষ্যামি যুষ্মাভিঃ কিমিষ্যতে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ပီလာတး ပုနး ပၖၐ္ဋဝါန် တရှိ ယံ ယိဟူဒီယာနာံ ရာဇေတိ ဝဒထ တသျ ကိံ ကရိၐျာမိ ယုၐ္မာဘိး ကိမိၐျတေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ પીલાતઃ પુનઃ પૃષ્ટવાન્ તર્હિ યં યિહૂદીયાનાં રાજેતિ વદથ તસ્ય કિં કરિષ્યામિ યુષ્માભિઃ કિમિષ્યતે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha pIlAtaH punaH pRSTavAn tarhi yaM yihUdIyAnAM rAjeti vadatha tasya kiM kariSyAmi yuSmAbhiH kimiSyate? |
kintu yathA barabbAM mOcayati tathA prArthayituM pradhAnayAjakA lOkAn pravarttayAmAsuH|
svamabhiSiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niSEdhantaM rAjyaviparyyayaM kurttuM pravarttamAnam Ena prAptA vayaM|
isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjca karttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvE tasyAnnatim akarOt|