anantaraM pradhAnayAjakaprAcInA barabbAM yAcitvAdAtuM yIzunjca hantuM sakalalOkAn prAvarttayan|
मार्क 15:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yathA barabbAM mOcayati tathA prArthayituM pradhAnayAjakA lOkAn pravarttayAmAsuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु यथा बरब्बां मोचयति तथा प्रार्थयितुं प्रधानयाजका लोकान् प्रवर्त्तयामासुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যথা বৰব্বাং মোচযতি তথা প্ৰাৰ্থযিতুং প্ৰধানযাজকা লোকান্ প্ৰৱৰ্ত্তযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যথা বরব্বাং মোচযতি তথা প্রার্থযিতুং প্রধানযাজকা লোকান্ প্রৱর্ত্তযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယထာ ဗရဗ္ဗာံ မောစယတိ တထာ ပြာရ္ထယိတုံ ပြဓာနယာဇကာ လောကာန် ပြဝရ္တ္တယာမာသုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યથા બરબ્બાં મોચયતિ તથા પ્રાર્થયિતું પ્રધાનયાજકા લોકાન્ પ્રવર્ત્તયામાસુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yathA barabbAM mocayati tathA prArthayituM pradhAnayAjakA lokAn pravarttayAmAsuH| |
anantaraM pradhAnayAjakaprAcInA barabbAM yAcitvAdAtuM yIzunjca hantuM sakalalOkAn prAvarttayan|
atha pIlAtaH punaH pRSTavAn tarhi yaM yihUdIyAnAM rAjEti vadatha tasya kiM kariSyAmi yuSmAbhiH kimiSyatE?
tadA tE sarvvE ruvantO vyAharan EnaM mAnuSaM nahi barabbAM mOcaya| kintu sa barabbA dasyurAsIt|
kintu yUyaM taM pavitraM dhArmmikaM pumAMsaM nAggIkRtya hatyAkAriNamEkaM svEbhyO dAtum ayAcadhvaM|