मार्क 15:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH pradhAnayAjakA IrSyAta Eva yIzuM samArpayanniti sa vivEda| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतः प्रधानयाजका ईर्ष्यात एव यीशुं समार्पयन्निति स विवेद। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ প্ৰধানযাজকা ঈৰ্ষ্যাত এৱ যীশুং সমাৰ্পযন্নিতি স ৱিৱেদ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ প্রধানযাজকা ঈর্ষ্যাত এৱ যীশুং সমার্পযন্নিতি স ৱিৱেদ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး ပြဓာနယာဇကာ ဤရ္ၐျာတ ဧဝ ယီၑုံ သမာရ္ပယန္နိတိ သ ဝိဝေဒ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ પ્રધાનયાજકા ઈર્ષ્યાત એવ યીશું સમાર્પયન્નિતિ સ વિવેદ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH pradhAnayAjakA IrSyAta eva yIzuM samArpayanniti sa viveda| |
kintu yathA barabbAM mOcayati tathA prArthayituM pradhAnayAjakA lOkAn pravarttayAmAsuH|
tadA pIlAtastAnAcakhyau tarhi kiM yihUdIyAnAM rAjAnaM mOcayiSyAmi? yuSmAbhiH kimiSyatE?
kintu yihUdIyalOkA jananivahaM vilOkya IrSyayA paripUrNAH santO viparItakathAkathanEnEzvaranindayA ca paulEnOktAM kathAM khaNPayituM cESTitavantaH|
yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntA nAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNO ghRNitAH parasparaM dvESiNazcAbhavAmaH|
yUyaM kiM manyadhvE? zAstrasya vAkyaM kiM phalahInaM bhavEt? asmadantarvAsI ya AtmA sa vA kim IrSyArthaM prEma karOti?
pApAtmatO jAtO yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|