pitarO dUrE tatpazcAd itvA mahAyAjakasyATTAlikAM pravizya kigkaraiH sahOpavizya vahnitApaM jagrAha|
मार्क 14:68 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu sOpahnutya jagAda tamahaM na vadmi tvaM yat kathayami tadapyahaM na buddhyE| tadAnIM pitarE catvaraM gatavati kuेkkuTO rurAva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु सोपह्नुत्य जगाद तमहं न वद्मि त्वं यत् कथयमि तदप्यहं न बुद्ध्ये। तदानीं पितरे चत्वरं गतवति कुेक्कुटो रुराव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু সোপহ্নুত্য জগাদ তমহং ন ৱদ্মি ৎৱং যৎ কথযমি তদপ্যহং ন বুদ্ধ্যে| তদানীং পিতৰে চৎৱৰং গতৱতি কুेক্কুটো ৰুৰাৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু সোপহ্নুত্য জগাদ তমহং ন ৱদ্মি ৎৱং যৎ কথযমি তদপ্যহং ন বুদ্ধ্যে| তদানীং পিতরে চৎৱরং গতৱতি কুेক্কুটো রুরাৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သောပဟ္နုတျ ဇဂါဒ တမဟံ န ဝဒ္မိ တွံ ယတ် ကထယမိ တဒပျဟံ န ဗုဒ္ဓျေ၊ တဒါနီံ ပိတရေ စတွရံ ဂတဝတိ ကုेက္ကုဋော ရုရာဝ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સોપહ્નુત્ય જગાદ તમહં ન વદ્મિ ત્વં યત્ કથયમિ તદપ્યહં ન બુદ્ધ્યે| તદાનીં પિતરે ચત્વરં ગતવતિ કુेક્કુટો રુરાવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu sopahnutya jagAda tamahaM na vadmi tvaM yat kathayami tadapyahaM na buddhye| tadAnIM pitare catvaraM gatavati kuेkkuTo rurAva| |
pitarO dUrE tatpazcAd itvA mahAyAjakasyATTAlikAM pravizya kigkaraiH sahOpavizya vahnitApaM jagrAha|
tataH sa dvitIyavAram apahnutavAn pazcAt tatrasthA lOkAH pitaraM prOcustvamavazyaM tESAmEkO janaH yatastvaM gAlIlIyO nara iti tavOccAraNaM prakAzayati|
tadAnIM dvitIyavAraM kukkuTO 'rAvIt| kukkuTasya dvitIyaravAt pUrvvaM tvaM mAM vAratrayam apahnOSyasi, iti yadvAkyaM yIzunA samuditaM tat tadA saMsmRtya pitarO rOditum Arabhata|