मार्क 14:61 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu sa kimapyuttaraM na datvA maunIbhUya tasyau; tatO mahAyAjakaH punarapi taM pRSTAvAn tvaM saccidAnandasya tanayO 'bhiSiktastratA? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु स किमप्युत्तरं न दत्वा मौनीभूय तस्यौ; ततो महायाजकः पुनरपि तं पृष्टावान् त्वं सच्चिदानन्दस्य तनयो ऽभिषिक्तस्त्रता? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু স কিমপ্যুত্তৰং ন দৎৱা মৌনীভূয তস্যৌ; ততো মহাযাজকঃ পুনৰপি তং পৃষ্টাৱান্ ৎৱং সচ্চিদানন্দস্য তনযো ঽভিষিক্তস্ত্ৰতা? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু স কিমপ্যুত্তরং ন দৎৱা মৌনীভূয তস্যৌ; ততো মহাযাজকঃ পুনরপি তং পৃষ্টাৱান্ ৎৱং সচ্চিদানন্দস্য তনযো ঽভিষিক্তস্ত্রতা? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သ ကိမပျုတ္တရံ န ဒတွာ မော်နီဘူယ တသျော်; တတော မဟာယာဇကး ပုနရပိ တံ ပၖၐ္ဋာဝါန် တွံ သစ္စိဒါနန္ဒသျ တနယော 'ဘိၐိက္တသ္တြတာ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સ કિમપ્યુત્તરં ન દત્વા મૌનીભૂય તસ્યૌ; તતો મહાયાજકઃ પુનરપિ તં પૃષ્ટાવાન્ ત્વં સચ્ચિદાનન્દસ્ય તનયો ઽભિષિક્તસ્ત્રતા? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu sa kimapyuttaraM na datvA maunIbhUya tasyau; tato mahAyAjakaH punarapi taM pRSTAvAn tvaM saccidAnandasya tanayo 'bhiSiktastratA? |
aparam ESa mama priyaH putra EtasminnEva mama mahAsantOSa EtAdRzI vyOmajA vAg babhUva|
tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi?
atha mahAyAjakO madhyEsabham utthAya yIzuM vyAjahAra, EtE janAstvayi yat sAkSyamaduH tvamEtasya kimapyuttaraM kiM na dAsyasi?
tadA pIlAtastaM pRSTavAn tvaM kiM yihUdIyalOkAnAM rAjA? tataH sa pratyuktavAn satyaM vadasi|
Etasmin samayE yihUdIyAstaM vESTayitvA vyAharan kati kAlAn asmAkaM vicikitsAM sthApayiSyAmi? yadyabhiSiktO bhavati tarhi tat spaSTaM vada|
tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati prEritanjca pumAMsaM katham IzvaranindakaM vAdaya?
tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIzuH pratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi; satyatAyAM sAkSyaM dAtuM janiM gRhItvA jagatyasmin avatIrNavAn, tasmAt satyadharmmapakSapAtinO mama kathAM zRNvanti|
yihUdIyAH pratyavadan asmAkaM yA vyavasthAstE tadanusArENAsya prANahananam ucitaM yatOyaM svam Izvarasya putramavadat|
san punarapi rAjagRha Agatya yIzuM pRSTavAn tvaM kutratyO lOkaH? kintu yIzastasya kimapi pratyuttaraM nAvadat|
sa zAstrasyEtadvAkyaM paThitavAn yathA, samAnIyata ghAtAya sa yathA mESazAvakaH| lOmacchEdakasAkSAcca mESazca nIravO yathA| Abadhya vadanaM svIyaM tathA sa samatiSThata|
tathA saccidAnandEzvarasya yO vibhavayuktaH susaMvAdO mayi samarpitastadanuyAyihitOpadEzasya viparItaM yat kinjcid bhavati tadviruddhA sA vyavasthEti tadgrAhiNA jnjAtavyaM|
ninditO 'pi san sa pratinindAM na kRtavAn duHkhaM sahamAnO 'pi na bhartsitavAn kintu yathArthavicArayituH samIpE svaM samarpitavAn|