tadAnIM pradhAnayAjakA mantriNazca yIzuM ghAtayituM tatprAtikUlyEna sAkSiNO mRgayAnjcakrirE, kintu na prAptAH|
मार्क 14:56 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anEkaistadviruddhaM mRSAsAkSyE dattEpi tESAM vAkyAni na samagacchanta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनेकैस्तद्विरुद्धं मृषासाक्ष्ये दत्तेपि तेषां वाक्यानि न समगच्छन्त। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনেকৈস্তদ্ৱিৰুদ্ধং মৃষাসাক্ষ্যে দত্তেপি তেষাং ৱাক্যানি ন সমগচ্ছন্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনেকৈস্তদ্ৱিরুদ্ধং মৃষাসাক্ষ্যে দত্তেপি তেষাং ৱাক্যানি ন সমগচ্ছন্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနေကဲသ္တဒွိရုဒ္ဓံ မၖၐာသာက္ၐျေ ဒတ္တေပိ တေၐာံ ဝါကျာနိ န သမဂစ္ဆန္တ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનેકૈસ્તદ્વિરુદ્ધં મૃષાસાક્ષ્યે દત્તેપિ તેષાં વાક્યાનિ ન સમગચ્છન્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anekaistadviruddhaM mRSAsAkSye dattepi teSAM vAkyAni na samagacchanta| |
tadAnIM pradhAnayAjakA mantriNazca yIzuM ghAtayituM tatprAtikUlyEna sAkSiNO mRgayAnjcakrirE, kintu na prAptAH|
tathA pRthivyAm AtmA tOyaM rudhiranjca trINyEtAni sAkSyaM dadAti tESAM trayANAm EkatvaM bhavati ca|