athaikO yuvA mAnavO nagnakAyE vastramEkaM nidhAya tasya pazcAd vrajan yuvalOkai rdhRtO
मार्क 14:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vastraM vihAya nagnaH palAyAnjcakrE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वस्त्रं विहाय नग्नः पलायाञ्चक्रे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱস্ত্ৰং ৱিহায নগ্নঃ পলাযাঞ্চক্ৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱস্ত্রং ৱিহায নগ্নঃ পলাযাঞ্চক্রে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝသ္တြံ ဝိဟာယ နဂ္နး ပလာယာဉ္စကြေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વસ્ત્રં વિહાય નગ્નઃ પલાયાઞ્ચક્રે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vastraM vihAya nagnaH palAyAJcakre| |
athaikO yuvA mAnavO nagnakAyE vastramEkaM nidhAya tasya pazcAd vrajan yuvalOkai rdhRtO
aparanjca yasmin sthAnE pradhAnayAjakA upAdhyAyAH prAcInalOkAzca mahAyAjakEna saha sadasi sthitAstasmin sthAnE mahAyAjakasya samIpaM yIzuM ninyuH|