EtatkathAkathanakAlE dvAdazaziSyANAmEkO yihUdAnAmakO mukhyayAjakalOkaprAcInaiH prahitAn asidhAriyaSTidhAriNO manujAn gRhItvA tatsamIpamupatasthau|
मार्क 14:48 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAd yIzustAn vyAjahAra khaggAn laguPAMzca gRhItvA mAM kiM cauraM dharttAM samAyAtAH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चाद् यीशुस्तान् व्याजहार खङ्गान् लगुडांश्च गृहीत्वा मां किं चौरं धर्त्तां समायाताः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাদ্ যীশুস্তান্ ৱ্যাজহাৰ খঙ্গান্ লগুডাংশ্চ গৃহীৎৱা মাং কিং চৌৰং ধৰ্ত্তাং সমাযাতাঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাদ্ যীশুস্তান্ ৱ্যাজহার খঙ্গান্ লগুডাংশ্চ গৃহীৎৱা মাং কিং চৌরং ধর্ত্তাং সমাযাতাঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာဒ် ယီၑုသ္တာန် ဝျာဇဟာရ ခင်္ဂါန် လဂုဍာံၑ္စ ဂၖဟီတွာ မာံ ကိံ စော်ရံ ဓရ္တ္တာံ သမာယာတား? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાદ્ યીશુસ્તાન્ વ્યાજહાર ખઙ્ગાન્ લગુડાંશ્ચ ગૃહીત્વા માં કિં ચૌરં ધર્ત્તાં સમાયાતાઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAd yIzustAn vyAjahAra khaGgAn laguDAMzca gRhItvA mAM kiM cauraM dharttAM samAyAtAH? |
EtatkathAkathanakAlE dvAdazaziSyANAmEkO yihUdAnAmakO mukhyayAjakalOkaprAcInaiH prahitAn asidhAriyaSTidhAriNO manujAn gRhItvA tatsamIpamupatasthau|
tadAnIM yIzu rjananivahaM jagAda, yUyaM khaPgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;
tatastasya pArzvasthAnAM lOkAnAmEkaH khaggaM niSkOSayan mahAyAjakasya dAsamEkaM prahRtya tasya karNaM cicchEda|
madhyEmandiraM samupadizan pratyahaM yuSmAbhiH saha sthitavAnatahaM, tasmin kAlE yUyaM mAM nAdIdharata, kintvanEna zAstrIyaM vacanaM sEdhanIyaM|