atO hEtOH sa Agatyaiva yOzOH savidhaM gatvA hE gurO hE gurO, ityuktvA taM cucumba|
मार्क 14:46 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tE tadupari pANInarpayitvA taM dadhnuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा ते तदुपरि पाणीनर्पयित्वा तं दध्नुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তে তদুপৰি পাণীনৰ্পযিৎৱা তং দধ্নুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তে তদুপরি পাণীনর্পযিৎৱা তং দধ্নুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တေ တဒုပရိ ပါဏီနရ္ပယိတွာ တံ ဒဓ္နုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તે તદુપરિ પાણીનર્પયિત્વા તં દધ્નુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA te tadupari pANInarpayitvA taM dadhnuH| |
atO hEtOH sa Agatyaiva yOzOH savidhaM gatvA hE gurO hE gurO, ityuktvA taM cucumba|
tatastasya pArzvasthAnAM lOkAnAmEkaH khaggaM niSkOSayan mahAyAjakasya dAsamEkaM prahRtya tasya karNaM cicchEda|
tadA sainyagaNaH sEnApati ryihUdIyAnAM padAtayazca yIzuM ghRtvA baddhvA hAnannAmnaH kiyaphAH zvazurasya samIpaM prathamam anayan|
tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|