ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 14:45 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atO hEtOH sa Agatyaiva yOzOH savidhaM gatvA hE gurO hE gurO, ityuktvA taM cucumba|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अतो हेतोः स आगत्यैव योशोः सविधं गत्वा हे गुरो हे गुरो, इत्युक्त्वा तं चुचुम्ब।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতো হেতোঃ স আগত্যৈৱ যোশোঃ সৱিধং গৎৱা হে গুৰো হে গুৰো, ইত্যুক্ত্ৱা তং চুচুম্ব|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতো হেতোঃ স আগত্যৈৱ যোশোঃ সৱিধং গৎৱা হে গুরো হে গুরো, ইত্যুক্ত্ৱা তং চুচুম্ব|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတော ဟေတေား သ အာဂတျဲဝ ယောၑေား သဝိဓံ ဂတွာ ဟေ ဂုရော ဟေ ဂုရော, ဣတျုက္တွာ တံ စုစုမ္ဗ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતો હેતોઃ સ આગત્યૈવ યોશોઃ સવિધં ગત્વા હે ગુરો હે ગુરો, ઇત્યુક્ત્વા તં ચુચુમ્બ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ato hetoH sa Agatyaiva yozoH savidhaM gatvA he guro he guro, ityuktvA taM cucumba|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 14:45
10 अन्तरसन्दर्भाः  

ta Agatya tamavadan, hE gurO bhavAn tathyabhASI kasyApyanurOdhaM na manyatE, pakSapAtanjca na karOti, yathArthata IzvarIyaM mArgaM darzayati vayamEtat prajAnImaH, kaisarAya karO dEyO na vAM? vayaM dAsyAmO na vA?


aparanjcAsau parapANiSu samarpayitA pUrvvamiti sagkEtaM kRtavAn yamahaM cumbiSyAmi sa EvAsau tamEva dhRtvA sAvadhAnaM nayata|


aparanjca mamAjnjAnurUpaM nAcaritvA kutO mAM prabhO prabhO iti vadatha?


tadA yIzustAm avadat hE mariyam| tataH sA parAvRtya pratyavadat hE rabbUnI arthAt hE gurO|


Etarhi ziSyAH sAdhayitvA taM vyAhArSuH hE gurO bhavAn kinjcid bhUktAM|