ta Agatya tamavadan, hE gurO bhavAn tathyabhASI kasyApyanurOdhaM na manyatE, pakSapAtanjca na karOti, yathArthata IzvarIyaM mArgaM darzayati vayamEtat prajAnImaH, kaisarAya karO dEyO na vAM? vayaM dAsyAmO na vA?
मार्क 14:45 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO hEtOH sa Agatyaiva yOzOH savidhaM gatvA hE gurO hE gurO, ityuktvA taM cucumba| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतो हेतोः स आगत्यैव योशोः सविधं गत्वा हे गुरो हे गुरो, इत्युक्त्वा तं चुचुम्ब। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো হেতোঃ স আগত্যৈৱ যোশোঃ সৱিধং গৎৱা হে গুৰো হে গুৰো, ইত্যুক্ত্ৱা তং চুচুম্ব| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো হেতোঃ স আগত্যৈৱ যোশোঃ সৱিধং গৎৱা হে গুরো হে গুরো, ইত্যুক্ত্ৱা তং চুচুম্ব| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ဟေတေား သ အာဂတျဲဝ ယောၑေား သဝိဓံ ဂတွာ ဟေ ဂုရော ဟေ ဂုရော, ဣတျုက္တွာ တံ စုစုမ္ဗ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો હેતોઃ સ આગત્યૈવ યોશોઃ સવિધં ગત્વા હે ગુરો હે ગુરો, ઇત્યુક્ત્વા તં ચુચુમ્બ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato hetoH sa Agatyaiva yozoH savidhaM gatvA he guro he guro, ityuktvA taM cucumba| |
ta Agatya tamavadan, hE gurO bhavAn tathyabhASI kasyApyanurOdhaM na manyatE, pakSapAtanjca na karOti, yathArthata IzvarIyaM mArgaM darzayati vayamEtat prajAnImaH, kaisarAya karO dEyO na vAM? vayaM dAsyAmO na vA?
aparanjcAsau parapANiSu samarpayitA pUrvvamiti sagkEtaM kRtavAn yamahaM cumbiSyAmi sa EvAsau tamEva dhRtvA sAvadhAnaM nayata|
tadA yIzustAm avadat hE mariyam| tataH sA parAvRtya pratyavadat hE rabbUnI arthAt hE gurO|