uttiSThata, vayaM yAmaH, yO mAM parakarESu masarpayiSyati, pazyata, sa samIpamAyAti|
मार्क 14:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjcAsau parapANiSu samarpayitA pUrvvamiti sagkEtaM kRtavAn yamahaM cumbiSyAmi sa EvAsau tamEva dhRtvA sAvadhAnaM nayata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्चासौ परपाणिषु समर्पयिता पूर्व्वमिति सङ्केतं कृतवान् यमहं चुम्बिष्यामि स एवासौ तमेव धृत्वा सावधानं नयत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চাসৌ পৰপাণিষু সমৰ্পযিতা পূৰ্ৱ্ৱমিতি সঙ্কেতং কৃতৱান্ যমহং চুম্বিষ্যামি স এৱাসৌ তমেৱ ধৃৎৱা সাৱধানং নযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চাসৌ পরপাণিষু সমর্পযিতা পূর্ৱ্ৱমিতি সঙ্কেতং কৃতৱান্ যমহং চুম্বিষ্যামি স এৱাসৌ তমেৱ ধৃৎৱা সাৱধানং নযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စာသော် ပရပါဏိၐု သမရ္ပယိတာ ပူရွွမိတိ သင်္ကေတံ ကၖတဝါန် ယမဟံ စုမ္ဗိၐျာမိ သ ဧဝါသော် တမေဝ ဓၖတွာ သာဝဓာနံ နယတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચાસૌ પરપાણિષુ સમર્પયિતા પૂર્વ્વમિતિ સઙ્કેતં કૃતવાન્ યમહં ચુમ્બિષ્યામિ સ એવાસૌ તમેવ ધૃત્વા સાવધાનં નયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJcAsau parapANiSu samarpayitA pUrvvamiti saGketaM kRtavAn yamahaM cumbiSyAmi sa evAsau tameva dhRtvA sAvadhAnaM nayata| |
uttiSThata, vayaM yAmaH, yO mAM parakarESu masarpayiSyati, pazyata, sa samIpamAyAti|
imAM kathAM kathayati sa, EtarhidvAdazAnAmEkO yihUdA nAmA ziSyaH pradhAnayAjakAnAm upAdhyAyAnAM prAcInalOkAnAnjca sannidhEH khaggalaguPadhAriNO bahulOkAn gRhItvA tasya samIpa upasthitavAn|
atO hEtOH sa Agatyaiva yOzOH savidhaM gatvA hE gurO hE gurO, ityuktvA taM cucumba|
aparaM tE tau bahu prahAryya tvamEtau kArAM nItvA sAvadhAnaM rakSayEti kArArakSakam Adizan|
tat tESAM vinAzasya lakSaNaM yuSmAkanjcEzvaradattaM paritrANasya lakSaNaM bhaviSyati|
namaskAra ESa paulasya mama karENa likhitO'bhUt sarvvasmin patra Etanmama cihnam EtAdRzairakSarai rmayA likhyatE|