uttiSThata, vayaM vrajAmO yO janO mAM parapANiSu samarpayiSyatE pazyata sa samIpamAyAtaH|
मार्क 14:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script imAM kathAM kathayati sa, EtarhidvAdazAnAmEkO yihUdA nAmA ziSyaH pradhAnayAjakAnAm upAdhyAyAnAM prAcInalOkAnAnjca sannidhEH khaggalaguPadhAriNO bahulOkAn gRhItvA tasya samIpa upasthitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इमां कथां कथयति स, एतर्हिद्वादशानामेको यिहूदा नामा शिष्यः प्रधानयाजकानाम् उपाध्यायानां प्राचीनलोकानाञ्च सन्निधेः खङ्गलगुडधारिणो बहुलोकान् गृहीत्वा तस्य समीप उपस्थितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইমাং কথাং কথযতি স, এতৰ্হিদ্ৱাদশানামেকো যিহূদা নামা শিষ্যঃ প্ৰধানযাজকানাম্ উপাধ্যাযানাং প্ৰাচীনলোকানাঞ্চ সন্নিধেঃ খঙ্গলগুডধাৰিণো বহুলোকান্ গৃহীৎৱা তস্য সমীপ উপস্থিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইমাং কথাং কথযতি স, এতর্হিদ্ৱাদশানামেকো যিহূদা নামা শিষ্যঃ প্রধানযাজকানাম্ উপাধ্যাযানাং প্রাচীনলোকানাঞ্চ সন্নিধেঃ খঙ্গলগুডধারিণো বহুলোকান্ গৃহীৎৱা তস্য সমীপ উপস্থিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣမာံ ကထာံ ကထယတိ သ, ဧတရှိဒွါဒၑာနာမေကော ယိဟူဒါ နာမာ ၑိၐျး ပြဓာနယာဇကာနာမ် ဥပါဓျာယာနာံ ပြာစီနလောကာနာဉ္စ သန္နိဓေး ခင်္ဂလဂုဍဓာရိဏော ဗဟုလောကာန် ဂၖဟီတွာ တသျ သမီပ ဥပသ္ထိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇમાં કથાં કથયતિ સ, એતર્હિદ્વાદશાનામેકો યિહૂદા નામા શિષ્યઃ પ્રધાનયાજકાનામ્ ઉપાધ્યાયાનાં પ્રાચીનલોકાનાઞ્ચ સન્નિધેઃ ખઙ્ગલગુડધારિણો બહુલોકાન્ ગૃહીત્વા તસ્ય સમીપ ઉપસ્થિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script imAM kathAM kathayati sa, etarhidvAdazAnAmeko yihUdA nAmA ziSyaH pradhAnayAjakAnAm upAdhyAyAnAM prAcInalokAnAJca sannidheH khaGgalaguDadhAriNo bahulokAn gRhItvA tasya samIpa upasthitavAn| |
uttiSThata, vayaM vrajAmO yO janO mAM parapANiSu samarpayiSyatE pazyata sa samIpamAyAtaH|
aparanjcAsau parapANiSu samarpayitA pUrvvamiti sagkEtaM kRtavAn yamahaM cumbiSyAmi sa EvAsau tamEva dhRtvA sAvadhAnaM nayata|
hE bhrAtRgaNa yIzudhAriNAM lOkAnAM pathadarzakO yO yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakSIbhavanasyAvazyakatvam AsIt|