ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 14:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataHparaM tRtIyavAraM Agatya tEbhyO 'kathayad idAnImapi zayitvA vizrAmyatha? yathESTaM jAtaM, samayazcOpasthitaH pazyata mAnavatanayaH pApilOkAnAM pANiSu samarpyatE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततःपरं तृतीयवारं आगत्य तेभ्यो ऽकथयद् इदानीमपि शयित्वा विश्राम्यथ? यथेष्टं जातं, समयश्चोपस्थितः पश्यत मानवतनयः पापिलोकानां पाणिषु समर्प्यते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃপৰং তৃতীযৱাৰং আগত্য তেভ্যো ঽকথযদ্ ইদানীমপি শযিৎৱা ৱিশ্ৰাম্যথ? যথেষ্টং জাতং, সমযশ্চোপস্থিতঃ পশ্যত মানৱতনযঃ পাপিলোকানাং পাণিষু সমৰ্প্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃপরং তৃতীযৱারং আগত্য তেভ্যো ঽকথযদ্ ইদানীমপি শযিৎৱা ৱিশ্রাম্যথ? যথেষ্টং জাতং, সমযশ্চোপস্থিতঃ পশ্যত মানৱতনযঃ পাপিলোকানাং পাণিষু সমর্প্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတးပရံ တၖတီယဝါရံ အာဂတျ တေဘျော 'ကထယဒ် ဣဒါနီမပိ ၑယိတွာ ဝိၑြာမျထ? ယထေၐ္ဋံ ဇာတံ, သမယၑ္စောပသ္ထိတး ပၑျတ မာနဝတနယး ပါပိလောကာနာံ ပါဏိၐု သမရ္ပျတေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃપરં તૃતીયવારં આગત્ય તેભ્યો ઽકથયદ્ ઇદાનીમપિ શયિત્વા વિશ્રામ્યથ? યથેષ્ટં જાતં, સમયશ્ચોપસ્થિતઃ પશ્યત માનવતનયઃ પાપિલોકાનાં પાણિષુ સમર્પ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataHparaM tRtIyavAraM Agatya tebhyo 'kathayad idAnImapi zayitvA vizrAmyatha? yatheSTaM jAtaM, samayazcopasthitaH pazyata mAnavatanayaH pApilokAnAM pANiSu samarpyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 14:41
23 अन्तरसन्दर्भाः  

yuSmAbhi rjnjAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH kruzEna hantuM parakarESu samarpiSyatE|


tataH paraM dvAdazAnAM ziSyANAmEka ISkariyOtIyayihUdAkhyO yIzuM parakarESu samarpayituM pradhAnayAjakAnAM samIpamiyAya|


sarvvESu bhOjanAya prOpaviSTESu sa tAnuditavAn yuSmAnahaM yathArthaM vyAharAmi, atra yuSmAkamEkO janO yO mayA saha bhuMktE mAM parakErESu samarpayiSyatE|


tataH sa kinjciddUraM gatvA bhUmAvadhOmukhaH patitvA prArthitavAnEtat, yadi bhavituM zakyaM tarhi duHkhasamayOyaM mattO dUrIbhavatu|


parAvRtyAgatya punarapi tAn nidritAn dadarza tadA tESAM lOcanAni nidrayA pUrNAni, tasmAttasmai kA kathA kathayitavyA ta Etad bOddhuM na zEkuH|


uttiSThata, vayaM vrajAmO yO janO mAM parapANiSu samarpayiSyatE pazyata sa samIpamAyAtaH|


anyanjcAkathayat yUyaM svaparamparAgatavAkyasya rakSArthaM spaSTarUpENa IzvarAjnjAM lOpayatha|


aparanjca sa ziSyAnupadizan babhASE, naraputrO narahastESu samarpayiSyatE tE ca taM haniSyanti taistasmin hatE tRtIyadinE sa utthAsyatIti|


tadA yIzuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|


sAmprataM mama prANA vyAkulA bhavanti, tasmAd hE pitara EtasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSyE? kintvaham EtatsamayArtham avatIrNavAn|


tataH paraM yIzurEtAH kathAH kathayitvA svargaM vilOkyaitat prArthayat, hE pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAzayati tadarthaM tvaM nijaputrasya mahimAnaM prakAzaya|


tasmAd yihUdIyAstaM dharttum udyatAstathApi kOpi tasya gAtrE hastaM nArpayad yatO hEtOstadA tasya samayO nOpatiSThati|


yIzu rmandira upadizya bhaNPAgArE kathA EtA akathayat tathApi taM prati kOpi karaM nOdatOlayat|


yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtAPayan? yE tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtinO bhUtvA taM dhArmmikaM janam ahata|