aparaM prArthanAkAlE dEvapUjakAiva mudhA punaruktiM mA kuru, yasmAt tE bOdhantE, bahuvAraM kathAyAM kathitAyAM tESAM prArthanA grAhiSyatE|
मार्क 14:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha sa punarvrajitvA pUrvvavat prArthayAnjcakrE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ स पुनर्व्रजित्वा पूर्व्ववत् प्रार्थयाञ्चक्रे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ স পুনৰ্ৱ্ৰজিৎৱা পূৰ্ৱ্ৱৱৎ প্ৰাৰ্থযাঞ্চক্ৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ স পুনর্ৱ্রজিৎৱা পূর্ৱ্ৱৱৎ প্রার্থযাঞ্চক্রে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ သ ပုနရွြဇိတွာ ပူရွွဝတ် ပြာရ္ထယာဉ္စကြေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ સ પુનર્વ્રજિત્વા પૂર્વ્વવત્ પ્રાર્થયાઞ્ચક્રે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha sa punarvrajitvA pUrvvavat prArthayAJcakre| |
aparaM prArthanAkAlE dEvapUjakAiva mudhA punaruktiM mA kuru, yasmAt tE bOdhantE, bahuvAraM kathAyAM kathitAyAM tESAM prArthanA grAhiSyatE|
parIkSAyAM yathA na patatha tadarthaM sacEtanAH santaH prArthayadhvaM; mana udyuktamiti satyaM kintu vapurazaktikaM|
parAvRtyAgatya punarapi tAn nidritAn dadarza tadA tESAM lOcanAni nidrayA pUrNAni, tasmAttasmai kA kathA kathayitavyA ta Etad bOddhuM na zEkuH|
aparanjca lOkairaklAntai rnirantaraM prArthayitavyam ityAzayEna yIzunA dRSTAnta EkaH kathitaH|
mattastasya prasthAnaM yAcitumahaM tristamadhi prabhumuddizya prArthanAM kRtavAn|
sa ca dEhavAsakAlE bahukrandanEnAzrupAtEna ca mRtyuta uddharaNE samarthasya pituH samIpE punaH punarvinatiM prarthanAnjca kRtvA tatphalarUpiNIM zagkAtO rakSAM prApya ca