ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 14:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

nidhanakAlavat prANO mE'tIva daHkhamEti, yUyaM jAgratOtra sthAnE tiSThata|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

निधनकालवत् प्राणो मेऽतीव दःखमेति, यूयं जाग्रतोत्र स्थाने तिष्ठत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

নিধনকালৱৎ প্ৰাণো মেঽতীৱ দঃখমেতি, যূযং জাগ্ৰতোত্ৰ স্থানে তিষ্ঠত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

নিধনকালৱৎ প্রাণো মেঽতীৱ দঃখমেতি, যূযং জাগ্রতোত্র স্থানে তিষ্ঠত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

နိဓနကာလဝတ် ပြာဏော မေ'တီဝ ဒးခမေတိ, ယူယံ ဇာဂြတောတြ သ္ထာနေ တိၐ္ဌတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

નિધનકાલવત્ પ્રાણો મેઽતીવ દઃખમેતિ, યૂયં જાગ્રતોત્ર સ્થાને તિષ્ઠત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

nidhanakAlavat prANo me'tIva daHkhameti, yUyaM jAgratotra sthAne tiSThata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 14:34
10 अन्तरसन्दर्भाः  

tAnavAdIcca mRtiyAtanEva matprANAnAM yAtanA jAyatE, yUyamatra mayA sArddhaM jAgRta|


sAmprataM mama prANA vyAkulA bhavanti, tasmAd hE pitara EtasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSyE? kintvaham EtatsamayArtham avatIrNavAn|


sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|


yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,