tAnavAdIcca mRtiyAtanEva matprANAnAM yAtanA jAyatE, yUyamatra mayA sArddhaM jAgRta|
मार्क 14:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script nidhanakAlavat prANO mE'tIva daHkhamEti, yUyaM jAgratOtra sthAnE tiSThata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari निधनकालवत् प्राणो मेऽतीव दःखमेति, यूयं जाग्रतोत्र स्थाने तिष्ठत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নিধনকালৱৎ প্ৰাণো মেঽতীৱ দঃখমেতি, যূযং জাগ্ৰতোত্ৰ স্থানে তিষ্ঠত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নিধনকালৱৎ প্রাণো মেঽতীৱ দঃখমেতি, যূযং জাগ্রতোত্র স্থানে তিষ্ঠত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နိဓနကာလဝတ် ပြာဏော မေ'တီဝ ဒးခမေတိ, ယူယံ ဇာဂြတောတြ သ္ထာနေ တိၐ္ဌတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નિધનકાલવત્ પ્રાણો મેઽતીવ દઃખમેતિ, યૂયં જાગ્રતોત્ર સ્થાને તિષ્ઠત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script nidhanakAlavat prANo me'tIva daHkhameti, yUyaM jAgratotra sthAne tiSThata| |
tAnavAdIcca mRtiyAtanEva matprANAnAM yAtanA jAyatE, yUyamatra mayA sArddhaM jAgRta|
sAmprataM mama prANA vyAkulA bhavanti, tasmAd hE pitara EtasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSyE? kintvaham EtatsamayArtham avatIrNavAn|
sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|
yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,