kintu sa gAPhaM vyAharad yadyapi tvayA sArddhaM mama prANO yAti tathApi kathamapi tvAM nApahnOSyE; sarvvE'pItarE tathaiva babhASirE|
मार्क 14:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca tESu gEtzimAnInAmakaM sthAna gatESu sa ziSyAn jagAda, yAvadahaM prArthayE tAvadatra sthAnE yUyaM samupavizata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च तेषु गेत्शिमानीनामकं स्थान गतेषु स शिष्यान् जगाद, यावदहं प्रार्थये तावदत्र स्थाने यूयं समुपविशत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ তেষু গেৎশিমানীনামকং স্থান গতেষু স শিষ্যান্ জগাদ, যাৱদহং প্ৰাৰ্থযে তাৱদত্ৰ স্থানে যূযং সমুপৱিশত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ তেষু গেৎশিমানীনামকং স্থান গতেষু স শিষ্যান্ জগাদ, যাৱদহং প্রার্থযে তাৱদত্র স্থানে যূযং সমুপৱিশত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ တေၐု ဂေတ္ၑိမာနီနာမကံ သ္ထာန ဂတေၐု သ ၑိၐျာန် ဇဂါဒ, ယာဝဒဟံ ပြာရ္ထယေ တာဝဒတြ သ္ထာနေ ယူယံ သမုပဝိၑတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ તેષુ ગેત્શિમાનીનામકં સ્થાન ગતેષુ સ શિષ્યાન્ જગાદ, યાવદહં પ્રાર્થયે તાવદત્ર સ્થાને યૂયં સમુપવિશત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca teSu getzimAnInAmakaM sthAna gateSu sa ziSyAn jagAda, yAvadahaM prArthaye tAvadatra sthAne yUyaM samupavizata| |
kintu sa gAPhaM vyAharad yadyapi tvayA sArddhaM mama prANO yAti tathApi kathamapi tvAM nApahnOSyE; sarvvE'pItarE tathaiva babhASirE|
aparamuditavAn hE pita rhE pitaH sarvvEM tvayA sAdhyaM, tatO hEtOrimaM kaMsaM mattO dUrIkuru, kintu tan mamEcchAtO na tavEcchAtO bhavatu|