मार्क 14:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu sa gAPhaM vyAharad yadyapi tvayA sArddhaM mama prANO yAti tathApi kathamapi tvAM nApahnOSyE; sarvvE'pItarE tathaiva babhASirE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु स गाढं व्याहरद् यद्यपि त्वया सार्द्धं मम प्राणो याति तथापि कथमपि त्वां नापह्नोष्ये; सर्व्वेऽपीतरे तथैव बभाषिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু স গাঢং ৱ্যাহৰদ্ যদ্যপি ৎৱযা সাৰ্দ্ধং মম প্ৰাণো যাতি তথাপি কথমপি ৎৱাং নাপহ্নোষ্যে; সৰ্ৱ্ৱেঽপীতৰে তথৈৱ বভাষিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু স গাঢং ৱ্যাহরদ্ যদ্যপি ৎৱযা সার্দ্ধং মম প্রাণো যাতি তথাপি কথমপি ৎৱাং নাপহ্নোষ্যে; সর্ৱ্ৱেঽপীতরে তথৈৱ বভাষিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သ ဂါဎံ ဝျာဟရဒ် ယဒျပိ တွယာ သာရ္ဒ္ဓံ မမ ပြာဏော ယာတိ တထာပိ ကထမပိ တွာံ နာပဟ္နောၐျေ; သရွွေ'ပီတရေ တထဲဝ ဗဘာၐိရေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સ ગાઢં વ્યાહરદ્ યદ્યપિ ત્વયા સાર્દ્ધં મમ પ્રાણો યાતિ તથાપિ કથમપિ ત્વાં નાપહ્નોષ્યે; સર્વ્વેઽપીતરે તથૈવ બભાષિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu sa gADhaM vyAharad yadyapi tvayA sArddhaM mama prANo yAti tathApi kathamapi tvAM nApahnoSye; sarvve'pItare tathaiva babhASire| |
tadA yIzuravadat yEna kaMsEnAhaM pAsyAmi tEnAvazyaM yuvAmapi pAsyathaH, yEna majjanEna cAhaM majjiyyE tatra yuvAmapi majjiSyEthE|
tatO yIzuruktAvAn ahaM tubhyaM tathyaM kathayAmi, kSaNAdAyAmadya kukkuTasya dvitIyavAraravaNAt pUrvvaM tvaM vAratrayaM mAmapahnOSyasE|
aparanjca tESu gEtzimAnInAmakaM sthAna gatESu sa ziSyAn jagAda, yAvadahaM prArthayE tAvadatra sthAnE yUyaM samupavizata|
tadA pitaraH pratyuditavAn, hE prabhO sAmprataM kutO hEtOstava pazcAd gantuM na zaknOmi? tvadarthaM prANAn dAtuM zaknOmi|