ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 14:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA pitaraH pratibabhASE, yadyapi sarvvESAM pratyUhO bhavati tathApi mama naiva bhaviSyati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा पितरः प्रतिबभाषे, यद्यपि सर्व्वेषां प्रत्यूहो भवति तथापि मम नैव भविष्यति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা পিতৰঃ প্ৰতিবভাষে, যদ্যপি সৰ্ৱ্ৱেষাং প্ৰত্যূহো ভৱতি তথাপি মম নৈৱ ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা পিতরঃ প্রতিবভাষে, যদ্যপি সর্ৱ্ৱেষাং প্রত্যূহো ভৱতি তথাপি মম নৈৱ ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ပိတရး ပြတိဗဘာၐေ, ယဒျပိ သရွွေၐာံ ပြတျူဟော ဘဝတိ တထာပိ မမ နဲဝ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા પિતરઃ પ્રતિબભાષે, યદ્યપિ સર્વ્વેષાં પ્રત્યૂહો ભવતિ તથાપિ મમ નૈવ ભવિષ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA pitaraH pratibabhASe, yadyapi sarvveSAM pratyUho bhavati tathApi mama naiva bhaviSyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 14:29
6 अन्तरसन्दर्भाः  

kantu madutthAnE jAtE yuSmAkamagrE'haM gAlIlaM vrajiSyAmi|


tatO yIzuruktAvAn ahaM tubhyaM tathyaM kathayAmi, kSaNAdAyAmadya kukkuTasya dvitIyavAraravaNAt pUrvvaM tvaM vAratrayaM mAmapahnOSyasE|


bhOjanE samAptE sati yIzuH zimOnpitaraM pRSTavAn, hE yUnasaH putra zimOn tvaM kim EtEbhyOdhikaM mayi prIyasE? tataH sa uditavAn satyaM prabhO tvayi prIyE'haM tad bhavAn jAnAti; tadA yIzurakathayat tarhi mama mESazAvakagaNaM pAlaya|