मार्क 14:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pitaraH pratibabhASE, yadyapi sarvvESAM pratyUhO bhavati tathApi mama naiva bhaviSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा पितरः प्रतिबभाषे, यद्यपि सर्व्वेषां प्रत्यूहो भवति तथापि मम नैव भविष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা পিতৰঃ প্ৰতিবভাষে, যদ্যপি সৰ্ৱ্ৱেষাং প্ৰত্যূহো ভৱতি তথাপি মম নৈৱ ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা পিতরঃ প্রতিবভাষে, যদ্যপি সর্ৱ্ৱেষাং প্রত্যূহো ভৱতি তথাপি মম নৈৱ ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပိတရး ပြတိဗဘာၐေ, ယဒျပိ သရွွေၐာံ ပြတျူဟော ဘဝတိ တထာပိ မမ နဲဝ ဘဝိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પિતરઃ પ્રતિબભાષે, યદ્યપિ સર્વ્વેષાં પ્રત્યૂહો ભવતિ તથાપિ મમ નૈવ ભવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pitaraH pratibabhASe, yadyapi sarvveSAM pratyUho bhavati tathApi mama naiva bhaviSyati| |
tatO yIzuruktAvAn ahaM tubhyaM tathyaM kathayAmi, kSaNAdAyAmadya kukkuTasya dvitIyavAraravaNAt pUrvvaM tvaM vAratrayaM mAmapahnOSyasE|
bhOjanE samAptE sati yIzuH zimOnpitaraM pRSTavAn, hE yUnasaH putra zimOn tvaM kim EtEbhyOdhikaM mayi prIyasE? tataH sa uditavAn satyaM prabhO tvayi prIyE'haM tad bhavAn jAnAti; tadA yIzurakathayat tarhi mama mESazAvakagaNaM pAlaya|