ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 14:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atha yIzustAnuvAca nizAyAmasyAM mayi yuSmAkaM sarvvESAM pratyUhO bhaviSyati yatO likhitamAstE yathA, mESANAM rakSakanjcAhaM prahariSyAmi vai tataH| mESANAM nivahO nUnaM pravikIrNO bhaviSyati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अथ यीशुस्तानुवाच निशायामस्यां मयि युष्माकं सर्व्वेषां प्रत्यूहो भविष्यति यतो लिखितमास्ते यथा, मेषाणां रक्षकञ्चाहं प्रहरिष्यामि वै ततः। मेषाणां निवहो नूनं प्रविकीर्णो भविष्यति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অথ যীশুস্তানুৱাচ নিশাযামস্যাং মযি যুষ্মাকং সৰ্ৱ্ৱেষাং প্ৰত্যূহো ভৱিষ্যতি যতো লিখিতমাস্তে যথা, মেষাণাং ৰক্ষকঞ্চাহং প্ৰহৰিষ্যামি ৱৈ ততঃ| মেষাণাং নিৱহো নূনং প্ৰৱিকীৰ্ণো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অথ যীশুস্তানুৱাচ নিশাযামস্যাং মযি যুষ্মাকং সর্ৱ্ৱেষাং প্রত্যূহো ভৱিষ্যতি যতো লিখিতমাস্তে যথা, মেষাণাং রক্ষকঞ্চাহং প্রহরিষ্যামি ৱৈ ততঃ| মেষাণাং নিৱহো নূনং প্রৱিকীর্ণো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အထ ယီၑုသ္တာနုဝါစ နိၑာယာမသျာံ မယိ ယုၐ္မာကံ သရွွေၐာံ ပြတျူဟော ဘဝိၐျတိ ယတော လိခိတမာသ္တေ ယထာ, မေၐာဏာံ ရက္ၐကဉ္စာဟံ ပြဟရိၐျာမိ ဝဲ တတး၊ မေၐာဏာံ နိဝဟော နူနံ ပြဝိကီရ္ဏော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અથ યીશુસ્તાનુવાચ નિશાયામસ્યાં મયિ યુષ્માકં સર્વ્વેષાં પ્રત્યૂહો ભવિષ્યતિ યતો લિખિતમાસ્તે યથા, મેષાણાં રક્ષકઞ્ચાહં પ્રહરિષ્યામિ વૈ તતઃ| મેષાણાં નિવહો નૂનં પ્રવિકીર્ણો ભવિષ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

atha yIzustAnuvAca nizAyAmasyAM mayi yuSmAkaM sarvveSAM pratyUho bhaviSyati yato likhitamAste yathA, meSANAM rakSakaJcAhaM prahariSyAmi vai tataH| meSANAM nivaho nUnaM pravikIrNo bhaviSyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 14:27
7 अन्तरसन्दर्भाः  

tadAnIM yIzustAnavOcat, asyAM rajanyAmahaM yuSmAkaM sarvvESAM vighnarUpO bhaviSyAmi, yatO likhitamAstE, "mESANAM rakSakO yastaM prahariSyAmyahaM tataH| mESANAM nivahO nUnaM pravikIrNO bhaviSyati"||


yuSmAkaM yathA vAdhA na jAyatE tadarthaM yuSmAn EtAni sarvvavAkyAni vyAharaM|


pazyata sarvvE yUyaM vikIrNAH santO mAm EkAkinaM pIratyajya svaM svaM sthAnaM gamiSyatha, EtAdRzaH samaya Agacchati varaM prAyENOpasthitavAn; tathApyahaM naikAkI bhavAmi yataH pitA mayA sArddham AstE|


mama prathamapratyuttarasamayE kO'pi mama sahAyO nAbhavat sarvvE mAM paryyatyajan tAn prati tasya dOSasya gaNanA na bhUyAt;