pazcAt sa kaMsaM gRhlan IzvarIyaguNAnanUdya tEbhyaH pradAya kathitavAn, sarvvai ryuSmAbhiranEna pAtavyaM,
मार्क 14:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM sa kaMsaM gRhItvEzvarasya guNAn kIrttayitvA tEbhyO dadau, tatastE sarvvE papuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं स कंसं गृहीत्वेश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो ददौ, ततस्ते सर्व्वे पपुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং স কংসং গৃহীৎৱেশ্ৱৰস্য গুণান্ কীৰ্ত্তযিৎৱা তেভ্যো দদৌ, ততস্তে সৰ্ৱ্ৱে পপুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং স কংসং গৃহীৎৱেশ্ৱরস্য গুণান্ কীর্ত্তযিৎৱা তেভ্যো দদৌ, ততস্তে সর্ৱ্ৱে পপুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ သ ကံသံ ဂၖဟီတွေၑွရသျ ဂုဏာန် ကီရ္တ္တယိတွာ တေဘျော ဒဒေါ်, တတသ္တေ သရွွေ ပပုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં સ કંસં ગૃહીત્વેશ્વરસ્ય ગુણાન્ કીર્ત્તયિત્વા તેભ્યો દદૌ, તતસ્તે સર્વ્વે પપુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM sa kaMsaM gRhItvezvarasya guNAn kIrttayitvA tebhyo dadau, tataste sarvve papuH| |
pazcAt sa kaMsaM gRhlan IzvarIyaguNAnanUdya tEbhyaH pradAya kathitavAn, sarvvai ryuSmAbhiranEna pAtavyaM,
aparanjca tESAM bhOjanasamayE yIzuH pUpaM gRhItvEzvaraguNAn anukIrtya bhagktvA tEbhyO dattvA babhASE, Etad gRhItvA bhunjjIdhvam Etanmama vigraharUpaM|
aparaM sa tAnavAdId bahUnAM nimittaM pAtitaM mama navInaniyamarUpaM zONitamEtat|
tadA sa pAnapAtramAdAya Izvarasya guNAn kIrttayitvA tEbhyO datvAvadat, idaM gRhlIta yUyaM vibhajya pivata|
yO janaH kinjcana dinaM vizESaM manyatE sa prabhubhaktyA tan manyatE, yazca janaH kimapi dinaM vizESaM na manyatE sO'pi prabhubhaktyA tanna manyatE; aparanjca yaH sarvvANi bhakSyadravyANi bhugktE sa prabhubhaktayA tAni bhugktE yataH sa IzvaraM dhanyaM vakti, yazca na bhugktE sO'pi prabhubhaktyaiva na bhunjjAna IzvaraM dhanyaM brUtE|
yad dhanyavAdapAtram asmAbhi rdhanyaM gadyatE tat kiM khrISTasya zONitasya sahabhAgitvaM nahi? yazca pUpO'smAbhi rbhajyatE sa kiM khrISTasya vapuSaH sahabhAgitvaM nahi?