मार्क 14:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM tE duHkhitAH santa EkaikazastaM praSTumArabdhavantaH sa kimahaM? pazcAd anya EkObhidadhE sa kimahaM? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं ते दुःखिताः सन्त एकैकशस्तं प्रष्टुमारब्धवन्तः स किमहं? पश्चाद् अन्य एकोभिदधे स किमहं? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং তে দুঃখিতাঃ সন্ত একৈকশস্তং প্ৰষ্টুমাৰব্ধৱন্তঃ স কিমহং? পশ্চাদ্ অন্য একোভিদধে স কিমহং? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং তে দুঃখিতাঃ সন্ত একৈকশস্তং প্রষ্টুমারব্ধৱন্তঃ স কিমহং? পশ্চাদ্ অন্য একোভিদধে স কিমহং? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ တေ ဒုးခိတား သန္တ ဧကဲကၑသ္တံ ပြၐ္ဋုမာရဗ္ဓဝန္တး သ ကိမဟံ? ပၑ္စာဒ် အနျ ဧကောဘိဒဓေ သ ကိမဟံ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં તે દુઃખિતાઃ સન્ત એકૈકશસ્તં પ્રષ્ટુમારબ્ધવન્તઃ સ કિમહં? પશ્ચાદ્ અન્ય એકોભિદધે સ કિમહં? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM te duHkhitAH santa ekaikazastaM praSTumArabdhavantaH sa kimahaM? pazcAd anya ekobhidadhe sa kimahaM? |
sarvvESu bhOjanAya prOpaviSTESu sa tAnuditavAn yuSmAnahaM yathArthaM vyAharAmi, atra yuSmAkamEkO janO yO mayA saha bhuMktE mAM parakErESu samarpayiSyatE|
tataH sa pratyavadad EtESAM dvAdazAnAM yO janO mayA samaM bhOjanApAtrE pANiM majjayiSyati sa Eva|
tataH sa kamuddizya kathAmEtAM kathitavAn ityatra sandigdhAH ziSyAH parasparaM mukhamAlOkayituM prArabhanta|