atha sa vartmanA yAti, Etarhi jana EkO dhAvan Agatya tatsammukhE jAnunI pAtayitvA pRSTavAn, bhOH paramagurO, anantAyuH prAptayE mayA kiM karttavyaM?
मार्क 14:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa yat sadanaM pravEkSyati tadbhavanapatiM vadataM, gururAha yatra saziSyOhaM nistArOtsavIyaM bhOjanaM kariSyAmi, sA bhOjanazAlA kutrAsti? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स यत् सदनं प्रवेक्ष्यति तद्भवनपतिं वदतं, गुरुराह यत्र सशिष्योहं निस्तारोत्सवीयं भोजनं करिष्यामि, सा भोजनशाला कुत्रास्ति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স যৎ সদনং প্ৰৱেক্ষ্যতি তদ্ভৱনপতিং ৱদতং, গুৰুৰাহ যত্ৰ সশিষ্যোহং নিস্তাৰোৎসৱীযং ভোজনং কৰিষ্যামি, সা ভোজনশালা কুত্ৰাস্তি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স যৎ সদনং প্রৱেক্ষ্যতি তদ্ভৱনপতিং ৱদতং, গুরুরাহ যত্র সশিষ্যোহং নিস্তারোৎসৱীযং ভোজনং করিষ্যামি, সা ভোজনশালা কুত্রাস্তি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ယတ် သဒနံ ပြဝေက္ၐျတိ တဒ္ဘဝနပတိံ ဝဒတံ, ဂုရုရာဟ ယတြ သၑိၐျောဟံ နိသ္တာရောတ္သဝီယံ ဘောဇနံ ကရိၐျာမိ, သာ ဘောဇနၑာလာ ကုတြာသ္တိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ યત્ સદનં પ્રવેક્ષ્યતિ તદ્ભવનપતિં વદતં, ગુરુરાહ યત્ર સશિષ્યોહં નિસ્તારોત્સવીયં ભોજનં કરિષ્યામિ, સા ભોજનશાલા કુત્રાસ્તિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa yat sadanaM pravekSyati tadbhavanapatiM vadataM, gururAha yatra saziSyohaM nistArotsavIyaM bhojanaM kariSyAmi, sA bhojanazAlA kutrAsti? |
atha sa vartmanA yAti, Etarhi jana EkO dhAvan Agatya tatsammukhE jAnunI pAtayitvA pRSTavAn, bhOH paramagurO, anantAyuH prAptayE mayA kiM karttavyaM?
kintu yuvAM karmmEdaM kutaH kuruthaH? kathAmimAM yadi kOpi pRcchati tarhi prabhOratra prayOjanamastIti kathitE sa zIghraM tamatra prESayiSyati|
tadAnIM sa tESAM dvayaM prErayan babhASE yuvayOH puramadhyaM gatayOH satO ryO janaH sajalakumbhaM vahan yuvAM sAkSAt kariSyati tasyaiva pazcAd yAtaM;
tataH sa pariSkRtAM susajjitAM bRhatIcanjca yAM zAlAM darzayiSyati tasyAmasmadarthaM bhOjyadravyANyAsAdayataM|
yatrAhaM nistArOtsavasya bhOjyaM ziSyaiH sArddhaM bhOktuM zaknOmi sAtithizAlAा kutra? kathAmimAM prabhustvAM pRcchati|
iti kathAM kathayitvA sA gatvA svAM bhaginIM mariyamaM guptamAhUya vyAharat gururupatiSThati tvAmAhUyati ca|
pazyAhaM dvAri tiSThan tad Ahanmi yadi kazcit mama ravaM zrutvA dvAraM mOcayati tarhyahaM tasya sannidhiM pravizya tEna sArddhaM bhOkSyE sO 'pi mayA sArddhaM bhOkSyatE|