yatO mayi paranidhnE'pi mama nidEzavazyAH kati kati sEnAH santi, tata Ekasmin yAhItyuktE sa yAti, tadanyasmin EhItyuktE sa AyAti, tathA mama nijadAsE karmmaitat kurvvityuktE sa tat karOti|
मार्क 14:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM sa tESAM dvayaM prErayan babhASE yuvayOH puramadhyaM gatayOH satO ryO janaH sajalakumbhaM vahan yuvAM sAkSAt kariSyati tasyaiva pazcAd yAtaM; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं स तेषां द्वयं प्रेरयन् बभाषे युवयोः पुरमध्यं गतयोः सतो र्यो जनः सजलकुम्भं वहन् युवां साक्षात् करिष्यति तस्यैव पश्चाद् यातं; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং স তেষাং দ্ৱযং প্ৰেৰযন্ বভাষে যুৱযোঃ পুৰমধ্যং গতযোঃ সতো ৰ্যো জনঃ সজলকুম্ভং ৱহন্ যুৱাং সাক্ষাৎ কৰিষ্যতি তস্যৈৱ পশ্চাদ্ যাতং; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং স তেষাং দ্ৱযং প্রেরযন্ বভাষে যুৱযোঃ পুরমধ্যং গতযোঃ সতো র্যো জনঃ সজলকুম্ভং ৱহন্ যুৱাং সাক্ষাৎ করিষ্যতি তস্যৈৱ পশ্চাদ্ যাতং; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ သ တေၐာံ ဒွယံ ပြေရယန် ဗဘာၐေ ယုဝယေား ပုရမဓျံ ဂတယေား သတော ရျော ဇနး သဇလကုမ္ဘံ ဝဟန် ယုဝါံ သာက္ၐာတ် ကရိၐျတိ တသျဲဝ ပၑ္စာဒ် ယာတံ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં સ તેષાં દ્વયં પ્રેરયન્ બભાષે યુવયોઃ પુરમધ્યં ગતયોઃ સતો ર્યો જનઃ સજલકુમ્ભં વહન્ યુવાં સાક્ષાત્ કરિષ્યતિ તસ્યૈવ પશ્ચાદ્ યાતં; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM sa teSAM dvayaM prerayan babhASe yuvayoH puramadhyaM gatayoH sato ryo janaH sajalakumbhaM vahan yuvAM sAkSAt kariSyati tasyaiva pazcAd yAtaM; |
yatO mayi paranidhnE'pi mama nidEzavazyAH kati kati sEnAH santi, tata Ekasmin yAhItyuktE sa yAti, tadanyasmin EhItyuktE sa AyAti, tathA mama nijadAsE karmmaitat kurvvityuktE sa tat karOti|
anantaraM kiNvazUnyapUpOtsavasya prathamE'hani nistArOtmavArthaM mESamAraNAsamayE ziSyAstaM papracchaH kutra gatvA vayaM nistArOtsavasya bhOjyamAsAdayiSyAmaH? kimicchati bhavAn?
sa yat sadanaM pravEkSyati tadbhavanapatiM vadataM, gururAha yatra saziSyOhaM nistArOtsavIyaM bhOjanaM kariSyAmi, sA bhOjanazAlA kutrAsti?
aparaM yasya samIpE svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgOcaraH kO'pi prANI nAsti tasya dRSTau sarvvamEvAnAvRtaM prakAzitanjcAstE|
itthaM siddhIbhUya nijAjnjAgrAhiNAM sarvvESAm anantaparitrANasya kAraNasvarUpO 'bhavat|