tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|
मार्क 14:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM kiNvazUnyapUpOtsavasya prathamE'hani nistArOtmavArthaM mESamAraNAsamayE ziSyAstaM papracchaH kutra gatvA vayaM nistArOtsavasya bhOjyamAsAdayiSyAmaH? kimicchati bhavAn? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं किण्वशून्यपूपोत्सवस्य प्रथमेऽहनि निस्तारोत्मवार्थं मेषमारणासमये शिष्यास्तं पप्रच्छः कुत्र गत्वा वयं निस्तारोत्सवस्य भोज्यमासादयिष्यामः? किमिच्छति भवान्? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং কিণ্ৱশূন্যপূপোৎসৱস্য প্ৰথমেঽহনি নিস্তাৰোত্মৱাৰ্থং মেষমাৰণাসমযে শিষ্যাস্তং পপ্ৰচ্ছঃ কুত্ৰ গৎৱা ৱযং নিস্তাৰোৎসৱস্য ভোজ্যমাসাদযিষ্যামঃ? কিমিচ্ছতি ভৱান্? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং কিণ্ৱশূন্যপূপোৎসৱস্য প্রথমেঽহনি নিস্তারোত্মৱার্থং মেষমারণাসমযে শিষ্যাস্তং পপ্রচ্ছঃ কুত্র গৎৱা ৱযং নিস্তারোৎসৱস্য ভোজ্যমাসাদযিষ্যামঃ? কিমিচ্ছতি ভৱান্? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ကိဏွၑူနျပူပေါတ္သဝသျ ပြထမေ'ဟနိ နိသ္တာရောတ္မဝါရ္ထံ မေၐမာရဏာသမယေ ၑိၐျာသ္တံ ပပြစ္ဆး ကုတြ ဂတွာ ဝယံ နိသ္တာရောတ္သဝသျ ဘောဇျမာသာဒယိၐျာမး? ကိမိစ္ဆတိ ဘဝါန်? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં કિણ્વશૂન્યપૂપોત્સવસ્ય પ્રથમેઽહનિ નિસ્તારોત્મવાર્થં મેષમારણાસમયે શિષ્યાસ્તં પપ્રચ્છઃ કુત્ર ગત્વા વયં નિસ્તારોત્સવસ્ય ભોજ્યમાસાદયિષ્યામઃ? કિમિચ્છતિ ભવાન્? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM kiNvazUnyapUpotsavasya prathame'hani nistArotmavArthaM meSamAraNAsamaye ziSyAstaM papracchaH kutra gatvA vayaM nistArotsavasya bhojyamAsAdayiSyAmaH? kimicchati bhavAn? |
tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|
tadA nistArOtsavakiNvahInapUpOtsavayOrArambhasya dinadvayE 'vaziSTE pradhAnayAjakA adhyApakAzca kEnApi chalEna yIzuM dharttAM hantunjca mRgayAnjcakrirE;
tE tasya vAkyaM samAkarNya santuSTAH santastasmai mudrA dAtuM pratyajAnata; tasmAt sa taM tESAM karESu samarpaNAyOpAyaM mRgayAmAsa|
tadAnIM sa tESAM dvayaM prErayan babhASE yuvayOH puramadhyaM gatayOH satO ryO janaH sajalakumbhaM vahan yuvAM sAkSAt kariSyati tasyaiva pazcAd yAtaM;