ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 14:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tE tasya vAkyaM samAkarNya santuSTAH santastasmai mudrA dAtuM pratyajAnata; tasmAt sa taM tESAM karESu samarpaNAyOpAyaM mRgayAmAsa|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ते तस्य वाक्यं समाकर्ण्य सन्तुष्टाः सन्तस्तस्मै मुद्रा दातुं प्रत्यजानत; तस्मात् स तं तेषां करेषु समर्पणायोपायं मृगयामास।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তে তস্য ৱাক্যং সমাকৰ্ণ্য সন্তুষ্টাঃ সন্তস্তস্মৈ মুদ্ৰা দাতুং প্ৰত্যজানত; তস্মাৎ স তং তেষাং কৰেষু সমৰ্পণাযোপাযং মৃগযামাস|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তে তস্য ৱাক্যং সমাকর্ণ্য সন্তুষ্টাঃ সন্তস্তস্মৈ মুদ্রা দাতুং প্রত্যজানত; তস্মাৎ স তং তেষাং করেষু সমর্পণাযোপাযং মৃগযামাস|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တေ တသျ ဝါကျံ သမာကရ္ဏျ သန္တုၐ္ဋား သန္တသ္တသ္မဲ မုဒြာ ဒါတုံ ပြတျဇာနတ; တသ္မာတ် သ တံ တေၐာံ ကရေၐု သမရ္ပဏာယောပါယံ မၖဂယာမာသ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તે તસ્ય વાક્યં સમાકર્ણ્ય સન્તુષ્ટાઃ સન્તસ્તસ્મૈ મુદ્રા દાતું પ્રત્યજાનત; તસ્માત્ સ તં તેષાં કરેષુ સમર્પણાયોપાયં મૃગયામાસ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

te tasya vAkyaM samAkarNya santuSTAH santastasmai mudrA dAtuM pratyajAnata; tasmAt sa taM teSAM kareSu samarpaNAyopAyaM mRgayAmAsa|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 14:11
14 अन्तरसन्दर्भाः  

tatO dvAdazaziSyANAm ISkariyOtIyayihUdAnAmaka EkaH ziSyaH pradhAnayAjakAnAmantikaM gatvA kathitavAn,


yadi yuSmAkaM karESu yIzuM samarpayAmi, tarhi kiM dAsyatha? tadAnIM tE tasmai triMzanmudrA dAtuM sthirIkRtavantaH|


tataH paraM dvAdazAnAM ziSyANAmEka ISkariyOtIyayihUdAkhyO yIzuM parakarESu samarpayituM pradhAnayAjakAnAM samIpamiyAya|


anantaraM kiNvazUnyapUpOtsavasya prathamE'hani nistArOtmavArthaM mESamAraNAsamayE ziSyAstaM papracchaH kutra gatvA vayaM nistArOtsavasya bhOjyamAsAdayiSyAmaH? kimicchati bhavAn?


Etastin samayE dvAdazaziSyESu gaNita ISkariyOtIyarUPhimAn yO yihUdAstasyAntaHkaraNaM zaitAnAzritatvAt


yatO'rthaspRhA sarvvESAM duritAnAM mUlaM bhavati tAmavalambya kEcid vizvAsAd abhraMzanta nAnAklEzaizca svAn avidhyan|


tAn dhik, tE kAbilO mArgE caranti pAritOSikasyAzAtO biliyamO bhrAntimanudhAvanti kOrahasya durmmukhatvEna vinazyanti ca|