मार्क 13:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script dEzasya vipakSatayA dEzO rAjyasya vipakSatayA ca rAjyamutthAsyati, tathA sthAnE sthAnE bhUmikampO durbhikSaM mahAklEzAzca samupasthAsyanti, sarvva EtE duHkhasyArambhAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari देशस्य विपक्षतया देशो राज्यस्य विपक्षतया च राज्यमुत्थास्यति, तथा स्थाने स्थाने भूमिकम्पो दुर्भिक्षं महाक्लेशाश्च समुपस्थास्यन्ति, सर्व्व एते दुःखस्यारम्भाः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script দেশস্য ৱিপক্ষতযা দেশো ৰাজ্যস্য ৱিপক্ষতযা চ ৰাজ্যমুত্থাস্যতি, তথা স্থানে স্থানে ভূমিকম্পো দুৰ্ভিক্ষং মহাক্লেশাশ্চ সমুপস্থাস্যন্তি, সৰ্ৱ্ৱ এতে দুঃখস্যাৰম্ভাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script দেশস্য ৱিপক্ষতযা দেশো রাজ্যস্য ৱিপক্ষতযা চ রাজ্যমুত্থাস্যতি, তথা স্থানে স্থানে ভূমিকম্পো দুর্ভিক্ষং মহাক্লেশাশ্চ সমুপস্থাস্যন্তি, সর্ৱ্ৱ এতে দুঃখস্যারম্ভাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဒေၑသျ ဝိပက္ၐတယာ ဒေၑော ရာဇျသျ ဝိပက္ၐတယာ စ ရာဇျမုတ္ထာသျတိ, တထာ သ္ထာနေ သ္ထာနေ ဘူမိကမ္ပော ဒုရ္ဘိက္ၐံ မဟာက္လေၑာၑ္စ သမုပသ္ထာသျန္တိ, သရွွ ဧတေ ဒုးခသျာရမ္ဘား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script દેશસ્ય વિપક્ષતયા દેશો રાજ્યસ્ય વિપક્ષતયા ચ રાજ્યમુત્થાસ્યતિ, તથા સ્થાને સ્થાને ભૂમિકમ્પો દુર્ભિક્ષં મહાક્લેશાશ્ચ સમુપસ્થાસ્યન્તિ, સર્વ્વ એતે દુઃખસ્યારમ્ભાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script dezasya vipakSatayA dezo rAjyasya vipakSatayA ca rAjyamutthAsyati, tathA sthAne sthAne bhUmikampo durbhikSaM mahAklezAzca samupasthAsyanti, sarvva ete duHkhasyArambhAH| |
kintu yUyaM raNasya vArttAM raNAPambaranjca zrutvA mA vyAkulA bhavata, ghaTanA EtA avazyammAvinyaH; kintvApAtatO na yugAntO bhaviSyati|
kintu yUyam AtmArthE sAvadhAnAstiSThata, yatO lOkA rAjasabhAyAM yuSmAn samarpayiSyanti, tathA bhajanagRhE prahariSyanti; yUyaM madarthE dEzAdhipAn bhUpAMzca prati sAkSyadAnAya tESAM sammukhE upasthApayiSyadhvE|
AgAbanAmA tESAmEka utthAya AtmanaH zikSayA sarvvadEzE durbhikSaM bhaviSyatIti jnjApitavAn; tataH klaudiyakaisarasyAdhikArE sati tat pratyakSam abhavat|
zAnti rnirvvinghatvanjca vidyata iti yadA mAnavA vadiSyanti tadA prasavavEdanA yadvad garbbhinIm upatiSThati tadvad akasmAd vinAzastAn upasthAsyati tairuddhArO na lapsyatE|
tatO 'ruNavarNO 'para EkO 'zvO nirgatavAn tadArOhiNi pRthivItaH zAntyapaharaNasya lOkAnAM madhyE parasparaM pratighAtOtpAdanasya ca sAmarthyaM samarpitam, EkO bRhatkhaggO 'pi tasmA adAyi|