मार्क 13:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH khrISTOhamiti kathayitvA mama nAmnAnEkE samAgatya lOkAnAM bhramaM janayiSyanti; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतः ख्रीष्टोहमिति कथयित्वा मम नाम्नानेके समागत्य लोकानां भ्रमं जनयिष्यन्ति; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ খ্ৰীষ্টোহমিতি কথযিৎৱা মম নাম্নানেকে সমাগত্য লোকানাং ভ্ৰমং জনযিষ্যন্তি; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ খ্রীষ্টোহমিতি কথযিৎৱা মম নাম্নানেকে সমাগত্য লোকানাং ভ্রমং জনযিষ্যন্তি; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး ခြီၐ္ဋောဟမိတိ ကထယိတွာ မမ နာမ္နာနေကေ သမာဂတျ လောကာနာံ ဘြမံ ဇနယိၐျန္တိ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ ખ્રીષ્ટોહમિતિ કથયિત્વા મમ નામ્નાનેકે સમાગત્ય લોકાનાં ભ્રમં જનયિષ્યન્તિ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH khrISTohamiti kathayitvA mama nAmnAneke samAgatya lokAnAM bhramaM janayiSyanti; |
bahavO mama nAma gRhlanta AgamiSyanti, khrISTO'hamEvEti vAcaM vadantO bahUn bhramayiSyanti|
yatOnEkE mithyAkhrISTA mithyAbhaviSyadvAdinazca samupasthAya bahUni cihnAnyadbhutAni karmmANi ca darzayiSyanti; tathA yadi sambhavati tarhi manOnItalOkAnAmapi mithyAmatiM janayiSyanti|
tatO yAzustAn vaktumArEbhE, kOpi yathA yuSmAn na bhrAmayati tathAtra yUyaM sAvadhAnA bhavata|
kintu yUyaM raNasya vArttAM raNAPambaranjca zrutvA mA vyAkulA bhavata, ghaTanA EtA avazyammAvinyaH; kintvApAtatO na yugAntO bhaviSyati|
ahaM nijapitu rnAmnAgatOsmi tathApi mAM na gRhlItha kintu kazcid yadi svanAmnA samAgamiSyati tarhi taM grahISyatha|
tasmAt kathitavAn yUyaM nijaiH pApai rmariSyatha yatOhaM sa pumAn iti yadi na vizvasitha tarhi nijaiH pApai rmariSyatha|
tatO yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kEvalaH svayaM kimapi karmma na karOmi kintu tAtO yathA zikSayati tadanusArENa vAkyamidaM vadAmIti ca yUyaM jnjAtuM zakSyatha|
hE priyatamAH, yUyaM sarvvESvAtmasu na vizvasita kintu tE IzvarAt jAtA na vEtyAtmanaH parIkSadhvaM yatO bahavO mRSAbhaviSyadvAdinO jaganmadhyam AgatavantaH|