EtA ghaTanAH kadA bhaviSyanti? tathaitatsarvvAsAM siddhyupakramasya vA kiM cihnaM? tadasmabhyaM kathayatu bhavAn|
मार्क 13:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yAzustAn vaktumArEbhE, kOpi yathA yuSmAn na bhrAmayati tathAtra yUyaM sAvadhAnA bhavata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो याशुस्तान् वक्तुमारेभे, कोपि यथा युष्मान् न भ्रामयति तथात्र यूयं सावधाना भवत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যাশুস্তান্ ৱক্তুমাৰেভে, কোপি যথা যুষ্মান্ ন ভ্ৰামযতি তথাত্ৰ যূযং সাৱধানা ভৱত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যাশুস্তান্ ৱক্তুমারেভে, কোপি যথা যুষ্মান্ ন ভ্রামযতি তথাত্র যূযং সাৱধানা ভৱত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယာၑုသ္တာန် ဝက္တုမာရေဘေ, ကောပိ ယထာ ယုၐ္မာန် န ဘြာမယတိ တထာတြ ယူယံ သာဝဓာနာ ဘဝတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યાશુસ્તાન્ વક્તુમારેભે, કોપિ યથા યુષ્માન્ ન ભ્રામયતિ તથાત્ર યૂયં સાવધાના ભવત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yAzustAn vaktumArebhe, kopi yathA yuSmAn na bhrAmayati tathAtra yUyaM sAvadhAnA bhavata| |
EtA ghaTanAH kadA bhaviSyanti? tathaitatsarvvAsAM siddhyupakramasya vA kiM cihnaM? tadasmabhyaM kathayatu bhavAn|
yataH khrISTOhamiti kathayitvA mama nAmnAnEkE samAgatya lOkAnAM bhramaM janayiSyanti;
tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kOpi na janayati, khISTOhamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyENOpasthitaH, tESAM pazcAnmA gacchata|
anarthakavAkyEna kO'pi yuSmAn na vanjcayatu yatastAdRgAcArahEtOranAjnjAgrAhiSu lOkESvIzvarasya kOpO varttatE|
sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|
kEnApi prakArENa kO'pi yuSmAn na vanjcayatu yatastasmAd dinAt pUrvvaM dharmmalOpEnOpasyAtavyaM,
hE priyatamAH, yUyaM sarvvESvAtmasu na vizvasita kintu tE IzvarAt jAtA na vEtyAtmanaH parIkSadhvaM yatO bahavO mRSAbhaviSyadvAdinO jaganmadhyam AgatavantaH|