ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 13:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO yAzustAn vaktumArEbhE, kOpi yathA yuSmAn na bhrAmayati tathAtra yUyaM sAvadhAnA bhavata|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो याशुस्तान् वक्तुमारेभे, कोपि यथा युष्मान् न भ्रामयति तथात्र यूयं सावधाना भवत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো যাশুস্তান্ ৱক্তুমাৰেভে, কোপি যথা যুষ্মান্ ন ভ্ৰামযতি তথাত্ৰ যূযং সাৱধানা ভৱত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো যাশুস্তান্ ৱক্তুমারেভে, কোপি যথা যুষ্মান্ ন ভ্রামযতি তথাত্র যূযং সাৱধানা ভৱত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ယာၑုသ္တာန် ဝက္တုမာရေဘေ, ကောပိ ယထာ ယုၐ္မာန် န ဘြာမယတိ တထာတြ ယူယံ သာဝဓာနာ ဘဝတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો યાશુસ્તાન્ વક્તુમારેભે, કોપિ યથા યુષ્માન્ ન ભ્રામયતિ તથાત્ર યૂયં સાવધાના ભવત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato yAzustAn vaktumArebhe, kopi yathA yuSmAn na bhrAmayati tathAtra yUyaM sAvadhAnA bhavata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 13:5
11 अन्तरसन्दर्भाः  

EtA ghaTanAH kadA bhaviSyanti? tathaitatsarvvAsAM siddhyupakramasya vA kiM cihnaM? tadasmabhyaM kathayatu bhavAn|


yataH khrISTOhamiti kathayitvA mama nAmnAnEkE samAgatya lOkAnAM bhramaM janayiSyanti;


tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kOpi na janayati, khISTOhamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyENOpasthitaH, tESAM pazcAnmA gacchata|


ityanEna dharmmAt mA bhraMzadhvaM| kusaMsargENa lOkAnAM sadAcArO vinazyati|


anarthakavAkyEna kO'pi yuSmAn na vanjcayatu yatastAdRgAcArahEtOranAjnjAgrAhiSu lOkESvIzvarasya kOpO varttatE|


sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|


kEnApi prakArENa kO'pi yuSmAn na vanjcayatu yatastasmAd dinAt pUrvvaM dharmmalOpEnOpasyAtavyaM,


hE priyatamAH, yUyaM sarvvESvAtmasu na vizvasita kintu tE IzvarAt jAtA na vEtyAtmanaH parIkSadhvaM yatO bahavO mRSAbhaviSyadvAdinO jaganmadhyam AgatavantaH|