मार्क 13:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa haThAdAgatya yathA yuSmAn nidritAn na pazyati, tadarthaM jAgaritAstiSThata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स हठादागत्य यथा युष्मान् निद्रितान् न पश्यति, तदर्थं जागरितास्तिष्ठत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স হঠাদাগত্য যথা যুষ্মান্ নিদ্ৰিতান্ ন পশ্যতি, তদৰ্থং জাগৰিতাস্তিষ্ঠত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স হঠাদাগত্য যথা যুষ্মান্ নিদ্রিতান্ ন পশ্যতি, তদর্থং জাগরিতাস্তিষ্ঠত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ဟဌာဒါဂတျ ယထာ ယုၐ္မာန် နိဒြိတာန် န ပၑျတိ, တဒရ္ထံ ဇာဂရိတာသ္တိၐ္ဌတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ હઠાદાગત્ય યથા યુષ્માન્ નિદ્રિતાન્ ન પશ્યતિ, તદર્થં જાગરિતાસ્તિષ્ઠત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa haThAdAgatya yathA yuSmAn nidritAn na pazyati, tadarthaM jAgaritAstiSThata| |
tataH paraM sa Etya tAn nidritAn nirIkSya pitaraM prOvAca, zimOn tvaM kiM nidrAsi? ghaTikAmEkAm api jAgarituM na zaknOSi?
parAvRtyAgatya punarapi tAn nidritAn dadarza tadA tESAM lOcanAni nidrayA pUrNAni, tasmAttasmai kA kathA kathayitavyA ta Etad bOddhuM na zEkuH|
ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|
atha prArthanAta utthAya ziSyANAM samIpamEtya tAn manOduHkhinO nidritAn dRSTvAvadat
EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"