मार्क 13:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script gRhapatiH sAyaMkAlE nizIthE vA tRtIyayAmE vA prAtaHkAlE vA kadAgamiSyati tad yUyaM na jAnItha; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari गृहपतिः सायंकाले निशीथे वा तृतीययामे वा प्रातःकाले वा कदागमिष्यति तद् यूयं न जानीथ; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script গৃহপতিঃ সাযংকালে নিশীথে ৱা তৃতীযযামে ৱা প্ৰাতঃকালে ৱা কদাগমিষ্যতি তদ্ যূযং ন জানীথ; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script গৃহপতিঃ সাযংকালে নিশীথে ৱা তৃতীযযামে ৱা প্রাতঃকালে ৱা কদাগমিষ্যতি তদ্ যূযং ন জানীথ; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဂၖဟပတိး သာယံကာလေ နိၑီထေ ဝါ တၖတီယယာမေ ဝါ ပြာတးကာလေ ဝါ ကဒါဂမိၐျတိ တဒ် ယူယံ န ဇာနီထ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ગૃહપતિઃ સાયંકાલે નિશીથે વા તૃતીયયામે વા પ્રાતઃકાલે વા કદાગમિષ્યતિ તદ્ યૂયં ન જાનીથ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script gRhapatiH sAyaMkAle nizIthe vA tRtIyayAme vA prAtaHkAle vA kadAgamiSyati tad yUyaM na jAnItha; |
yuSmAkaM prabhuH kasmin daNPa AgamiSyati, tad yuSmAbhi rnAvagamyatE, tasmAt jAgrataH santastiSThata|
kutra yAmE stEna AgamiSyatIti cEd gRhasthO jnjAtum azakSyat, tarhi jAgaritvA taM sandhiM karttitum avArayiSyat tad jAnIta|
yuSmAbhiravadhIyatAM, yatO yuSmAbhi ryatra na budhyatE, tatraiva daNPE manujasuta AyAsyati|
ataH sa samayaH kadA bhaviSyati, EtajjnjAnAbhAvAd yUyaM sAvadhAnAstiSThata, satarkAzca bhUtvA prArthayadhvaM;
tatO yIzuruktAvAn ahaM tubhyaM tathyaM kathayAmi, kSaNAdAyAmadya kukkuTasya dvitIyavAraravaNAt pUrvvaM tvaM vAratrayaM mAmapahnOSyasE|
atha sammukhavAtavahanAt ziSyA nAvaM vAhayitvA parizrAntA iti jnjAtvA sa nizAcaturthayAmE sindhUpari padbhyAM vrajan tESAM samIpamEtya tESAmagrE yAtum udyataH|