atO jAgrataH santastiSThata, manujasutaH kasmin dinE kasmin daNPE vAgamiSyati, tad yuSmAbhi rna jnjAyatE|
मार्क 13:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataH sa samayaH kadA bhaviSyati, EtajjnjAnAbhAvAd yUyaM sAvadhAnAstiSThata, satarkAzca bhUtvA prArthayadhvaM; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतः स समयः कदा भविष्यति, एतज्ज्ञानाभावाद् यूयं सावधानास्तिष्ठत, सतर्काश्च भूत्वा प्रार्थयध्वं; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতঃ স সমযঃ কদা ভৱিষ্যতি, এতজ্জ্ঞানাভাৱাদ্ যূযং সাৱধানাস্তিষ্ঠত, সতৰ্কাশ্চ ভূৎৱা প্ৰাৰ্থযধ্ৱং; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতঃ স সমযঃ কদা ভৱিষ্যতি, এতজ্জ্ঞানাভাৱাদ্ যূযং সাৱধানাস্তিষ্ঠত, সতর্কাশ্চ ভূৎৱা প্রার্থযধ্ৱং; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတး သ သမယး ကဒါ ဘဝိၐျတိ, ဧတဇ္ဇ္ဉာနာဘာဝါဒ် ယူယံ သာဝဓာနာသ္တိၐ္ဌတ, သတရ္ကာၑ္စ ဘူတွာ ပြာရ္ထယဓွံ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતઃ સ સમયઃ કદા ભવિષ્યતિ, એતજ્જ્ઞાનાભાવાદ્ યૂયં સાવધાનાસ્તિષ્ઠત, સતર્કાશ્ચ ભૂત્વા પ્રાર્થયધ્વં; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataH sa samayaH kadA bhaviSyati, etajjJAnAbhAvAd yUyaM sAvadhAnAstiSThata, satarkAzca bhUtvA prArthayadhvaM; |
atO jAgrataH santastiSThata, manujasutaH kasmin dinE kasmin daNPE vAgamiSyati, tad yuSmAbhi rna jnjAyatE|
pazyata ghaTanAtaH pUrvvaM sarvvakAryyasya vArttAM yuSmabhyamadAm, yUyaM sAvadhAnAstiSThata|
ataEva yUyamapi sajjamAnAstiSThata yatO yasmin kSaNE taM nAprEkSadhvE tasminnEva kSaNE manuSyaputra AgamiSyati|
yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|
sarvvasamayE sarvvayAcanEna sarvvaprArthanEna cAtmanA prArthanAM kurudhvaM tadarthaM dRPhAkAgkSayA jAgrataH sarvvESAM pavitralOkAnAM kRtE sadA prArthanAM kurudhvaM|
yUyaM prArthanAyAM nityaM pravarttadhvaM dhanyavAdaM kurvvantastatra prabuddhAstiSThata ca|
yathA kazcid IzvarasyAnugrahAt na patEt, yathA ca tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavEt tEna ca bahavO'pavitrA na bhavEyuH,
sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|
yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,
prabuddhO bhava, avaziSTaM yadyat mRtakalpaM tadapi sabalIkuru yata Izvarasya sAkSAt tava karmmANi na siddhAnIti pramANaM mayA prAptaM|