atO jAgrataH santastiSThata, manujasutaH kasmin dinE kasmin daNPE vAgamiSyati, tad yuSmAbhi rna jnjAyatE|
मार्क 13:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca svargasthadUtagaNO vA putrO vA tAtAdanyaH kOpi taM divasaM taM daNPaM vA na jnjApayati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च स्वर्गस्थदूतगणो वा पुत्रो वा तातादन्यः कोपि तं दिवसं तं दण्डं वा न ज्ञापयति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ স্ৱৰ্গস্থদূতগণো ৱা পুত্ৰো ৱা তাতাদন্যঃ কোপি তং দিৱসং তং দণ্ডং ৱা ন জ্ঞাপযতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ স্ৱর্গস্থদূতগণো ৱা পুত্রো ৱা তাতাদন্যঃ কোপি তং দিৱসং তং দণ্ডং ৱা ন জ্ঞাপযতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ သွရ္ဂသ္ထဒူတဂဏော ဝါ ပုတြော ဝါ တာတာဒနျး ကောပိ တံ ဒိဝသံ တံ ဒဏ္ဍံ ဝါ န ဇ္ဉာပယတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ સ્વર્ગસ્થદૂતગણો વા પુત્રો વા તાતાદન્યઃ કોપિ તં દિવસં તં દણ્ડં વા ન જ્ઞાપયતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca svargasthadUtagaNo vA putro vA tAtAdanyaH kopi taM divasaM taM daNDaM vA na jJApayati| |
atO jAgrataH santastiSThata, manujasutaH kasmin dinE kasmin daNPE vAgamiSyati, tad yuSmAbhi rna jnjAyatE|
tadanantaraM bahutithE kAlE gatE tESAM dAsAnAM prabhurAgatya tairdAsaiH samaM gaNayAnjcakAra|
anantaram arddharAtrE pazyata vara Agacchati, taM sAkSAt karttuM bahiryAtEti janaravAt
tataH sOvadat yAn sarvvAn kAlAn samayAMzca pitA svavazE'sthApayat tAn jnjAtRM yuSmAkam adhikArO na jAyatE|
kintu kSapAyAM caura iva prabhO rdinam AgamiSyati tasmin mahAzabdEna gaganamaNPalaM lOpsyatE mUlavastUni ca tApEna galiSyantE pRthivI tanmadhyasthitAni karmmANi ca dhakSyantE|
yat prakAzitaM vAkyam IzvaraH svadAsAnAM nikaTaM zIghramupasthAsyantInAM ghaTanAnAM darzanArthaM yIzukhrISTE samarpitavAn tat sa svIyadUtaM prESya nijasEvakaM yOhanaM jnjApitavAn|
ataH kIdRzIM zikSAM labdhavAn zrutavAzcAsi tat smaran tAM pAlaya svamanaH parivarttaya ca| cEt prabuddhO na bhavEstarhyahaM stEna iva tava samIpam upasthAsyAmi kinjca kasmin daNPE upasthAsyAmi tanna jnjAsyasi|