aparaM tasya klEzasamayasyAvyavahitaparatra sUryyasya tEjO lOpsyatE, candramA jyOsnAM na kariSyati, nabhasO nakSatrANi patiSyanti, gagaNIyA grahAzca vicaliSyanti|
मार्क 13:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script nabhaHsthAni nakSatrANi patiSyanti, vyOmamaNPalasthA grahAzca vicaliSyanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari नभःस्थानि नक्षत्राणि पतिष्यन्ति, व्योममण्डलस्था ग्रहाश्च विचलिष्यन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নভঃস্থানি নক্ষত্ৰাণি পতিষ্যন্তি, ৱ্যোমমণ্ডলস্থা গ্ৰহাশ্চ ৱিচলিষ্যন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নভঃস্থানি নক্ষত্রাণি পতিষ্যন্তি, ৱ্যোমমণ্ডলস্থা গ্রহাশ্চ ৱিচলিষ্যন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နဘးသ္ထာနိ နက္ၐတြာဏိ ပတိၐျန္တိ, ဝျောမမဏ္ဍလသ္ထာ ဂြဟာၑ္စ ဝိစလိၐျန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નભઃસ્થાનિ નક્ષત્રાણિ પતિષ્યન્તિ, વ્યોમમણ્ડલસ્થા ગ્રહાશ્ચ વિચલિષ્યન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script nabhaHsthAni nakSatrANi patiSyanti, vyomamaNDalasthA grahAzca vicaliSyanti| |
aparaM tasya klEzasamayasyAvyavahitaparatra sUryyasya tEjO lOpsyatE, candramA jyOsnAM na kariSyati, nabhasO nakSatrANi patiSyanti, gagaNIyA grahAzca vicaliSyanti|
gaganasthatArAzca prabalavAyunA cAlitAd uPumbaravRkSAt nipAtitAnyapakkaphalAnIva bhUtalE nyapatan|