ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 13:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anyacca pazyata khrISTOtra sthAnE vA tatra sthAnE vidyatE, tasminkAlE yadi kazcid yuSmAn EtAdRzaM vAkyaM vyAharati, tarhi tasmin vAkyE bhaiva vizvasita|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अन्यच्च पश्यत ख्रीष्टोत्र स्थाने वा तत्र स्थाने विद्यते, तस्मिन्काले यदि कश्चिद् युष्मान् एतादृशं वाक्यं व्याहरति, तर्हि तस्मिन् वाक्ये भैव विश्वसित।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অন্যচ্চ পশ্যত খ্ৰীষ্টোত্ৰ স্থানে ৱা তত্ৰ স্থানে ৱিদ্যতে, তস্মিন্কালে যদি কশ্চিদ্ যুষ্মান্ এতাদৃশং ৱাক্যং ৱ্যাহৰতি, তৰ্হি তস্মিন্ ৱাক্যে ভৈৱ ৱিশ্ৱসিত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অন্যচ্চ পশ্যত খ্রীষ্টোত্র স্থানে ৱা তত্র স্থানে ৱিদ্যতে, তস্মিন্কালে যদি কশ্চিদ্ যুষ্মান্ এতাদৃশং ৱাক্যং ৱ্যাহরতি, তর্হি তস্মিন্ ৱাক্যে ভৈৱ ৱিশ্ৱসিত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနျစ္စ ပၑျတ ခြီၐ္ဋောတြ သ္ထာနေ ဝါ တတြ သ္ထာနေ ဝိဒျတေ, တသ္မိန္ကာလေ ယဒိ ကၑ္စိဒ် ယုၐ္မာန် ဧတာဒၖၑံ ဝါကျံ ဝျာဟရတိ, တရှိ တသ္မိန် ဝါကျေ ဘဲဝ ဝိၑွသိတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અન્યચ્ચ પશ્યત ખ્રીષ્ટોત્ર સ્થાને વા તત્ર સ્થાને વિદ્યતે, તસ્મિન્કાલે યદિ કશ્ચિદ્ યુષ્માન્ એતાદૃશં વાક્યં વ્યાહરતિ, તર્હિ તસ્મિન્ વાક્યે ભૈવ વિશ્વસિત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anyacca pazyata khrISTotra sthAne vA tatra sthAne vidyate, tasminkAle yadi kazcid yuSmAn etAdRzaM vAkyaM vyAharati, tarhi tasmin vAkye bhaiva vizvasita|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 13:21
8 अन्तरसन्दर्भाः  

bahavO mama nAma gRhlanta AgamiSyanti, khrISTO'hamEvEti vAcaM vadantO bahUn bhramayiSyanti|


aparanjca paramEzvarO yadi tasya samayasya saMkSEpaM na karOti tarhi kasyApi prANabhRtO rakSA bhavituM na zakSyati, kintu yAn janAn manOnItAn akarOt tESAM svamanOnItAnAM hEtOH sa tadanEhasaM saMkSEpsyati|


yatOnEkE mithyAkhrISTA mithyAbhaviSyadvAdinazca samupasthAya bahUni cihnAnyadbhutAni karmmANi ca darzayiSyanti; tathA yadi sambhavati tarhi manOnItalOkAnAmapi mithyAmatiM janayiSyanti|


tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kOpi na janayati, khISTOhamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyENOpasthitaH, tESAM pazcAnmA gacchata|


ahaM nijapitu rnAmnAgatOsmi tathApi mAM na gRhlItha kintu kazcid yadi svanAmnA samAgamiSyati tarhi taM grahISyatha|