A jagadArambhAd EtatkAlaparyyanantaM yAdRzaH kadApi nAbhavat na ca bhaviSyati tAdRzO mahAklEzastadAnIm upasthAsyati|
मार्क 13:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastadA yAdRzI durghaTanA ghaTiSyatE tAdRzI durghaTanA IzvarasRSTEH prathamamArabhyAdya yAvat kadApi na jAtA na janiSyatE ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतस्तदा यादृशी दुर्घटना घटिष्यते तादृशी दुर्घटना ईश्वरसृष्टेः प्रथममारभ्याद्य यावत् कदापि न जाता न जनिष्यते च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তদা যাদৃশী দুৰ্ঘটনা ঘটিষ্যতে তাদৃশী দুৰ্ঘটনা ঈশ্ৱৰসৃষ্টেঃ প্ৰথমমাৰভ্যাদ্য যাৱৎ কদাপি ন জাতা ন জনিষ্যতে চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তদা যাদৃশী দুর্ঘটনা ঘটিষ্যতে তাদৃশী দুর্ঘটনা ঈশ্ৱরসৃষ্টেঃ প্রথমমারভ্যাদ্য যাৱৎ কদাপি ন জাতা ন জনিষ্যতে চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တဒါ ယာဒၖၑီ ဒုရ္ဃဋနာ ဃဋိၐျတေ တာဒၖၑီ ဒုရ္ဃဋနာ ဤၑွရသၖၐ္ဋေး ပြထမမာရဘျာဒျ ယာဝတ် ကဒါပိ န ဇာတာ န ဇနိၐျတေ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તદા યાદૃશી દુર્ઘટના ઘટિષ્યતે તાદૃશી દુર્ઘટના ઈશ્વરસૃષ્ટેઃ પ્રથમમારભ્યાદ્ય યાવત્ કદાપિ ન જાતા ન જનિષ્યતે ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yatastadA yAdRzI durghaTanA ghaTiSyate tAdRzI durghaTanA IzvarasRSTeH prathamamArabhyAdya yAvat kadApi na jAtA na janiSyate ca| |
A jagadArambhAd EtatkAlaparyyanantaM yAdRzaH kadApi nAbhavat na ca bhaviSyati tAdRzO mahAklEzastadAnIm upasthAsyati|
aparanjca paramEzvarO yadi tasya samayasya saMkSEpaM na karOti tarhi kasyApi prANabhRtO rakSA bhavituM na zakSyati, kintu yAn janAn manOnItAn akarOt tESAM svamanOnItAnAM hEtOH sa tadanEhasaM saMkSEpsyati|
tatO mayOktaM hE mahEccha bhavAnEva tat jAnAti| tEna kathitaM, imE mahAklEzamadhyAd Agatya mEेSazAvakasya rudhirENa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|