ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 13:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatastadA yAdRzI durghaTanA ghaTiSyatE tAdRzI durghaTanA IzvarasRSTEH prathamamArabhyAdya yAvat kadApi na jAtA na janiSyatE ca|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतस्तदा यादृशी दुर्घटना घटिष्यते तादृशी दुर्घटना ईश्वरसृष्टेः प्रथममारभ्याद्य यावत् कदापि न जाता न जनिष्यते च।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতস্তদা যাদৃশী দুৰ্ঘটনা ঘটিষ্যতে তাদৃশী দুৰ্ঘটনা ঈশ্ৱৰসৃষ্টেঃ প্ৰথমমাৰভ্যাদ্য যাৱৎ কদাপি ন জাতা ন জনিষ্যতে চ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতস্তদা যাদৃশী দুর্ঘটনা ঘটিষ্যতে তাদৃশী দুর্ঘটনা ঈশ্ৱরসৃষ্টেঃ প্রথমমারভ্যাদ্য যাৱৎ কদাপি ন জাতা ন জনিষ্যতে চ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတသ္တဒါ ယာဒၖၑီ ဒုရ္ဃဋနာ ဃဋိၐျတေ တာဒၖၑီ ဒုရ္ဃဋနာ ဤၑွရသၖၐ္ဋေး ပြထမမာရဘျာဒျ ယာဝတ် ကဒါပိ န ဇာတာ န ဇနိၐျတေ စ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતસ્તદા યાદૃશી દુર્ઘટના ઘટિષ્યતે તાદૃશી દુર્ઘટના ઈશ્વરસૃષ્ટેઃ પ્રથમમારભ્યાદ્ય યાવત્ કદાપિ ન જાતા ન જનિષ્યતે ચ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yatastadA yAdRzI durghaTanA ghaTiSyate tAdRzI durghaTanA IzvarasRSTeH prathamamArabhyAdya yAvat kadApi na jAtA na janiSyate ca|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 13:19
17 अन्तरसन्दर्भाः  

A jagadArambhAd EtatkAlaparyyanantaM yAdRzaH kadApi nAbhavat na ca bhaviSyati tAdRzO mahAklEzastadAnIm upasthAsyati|


kintu sRSTErAdau IzvarO narAn puMrUpENa strIrUpENa ca sasarja|


yuSmAkaM palAyanaM zItakAlE yathA na bhavati tadarthaM prArthayadhvaM|


aparanjca paramEzvarO yadi tasya samayasya saMkSEpaM na karOti tarhi kasyApi prANabhRtO rakSA bhavituM na zakSyati, kintu yAn janAn manOnItAn akarOt tESAM svamanOnItAnAM hEtOH sa tadanEhasaM saMkSEpsyati|


tatO mayOktaM hE mahEccha bhavAnEva tat jAnAti| tEna kathitaM, imE mahAklEzamadhyAd Agatya mEेSazAvakasya rudhirENa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|