tathA ca yO naraH kSEtrE tiSThati sOpi svavastraM grahItuM parAvRtya na vrajatu|
मार्क 13:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathA yO narO gRhOpari tiSThati sa gRhamadhyaM nAvarOhatu, tathA kimapi vastu grahItuM madhyEgRhaM na pravizatu; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तथा यो नरो गृहोपरि तिष्ठति स गृहमध्यं नावरोहतु, तथा किमपि वस्तु ग्रहीतुं मध्येगृहं न प्रविशतु; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথা যো নৰো গৃহোপৰি তিষ্ঠতি স গৃহমধ্যং নাৱৰোহতু, তথা কিমপি ৱস্তু গ্ৰহীতুং মধ্যেগৃহং ন প্ৰৱিশতু; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথা যো নরো গৃহোপরি তিষ্ঠতি স গৃহমধ্যং নাৱরোহতু, তথা কিমপি ৱস্তু গ্রহীতুং মধ্যেগৃহং ন প্রৱিশতু; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာ ယော နရော ဂၖဟောပရိ တိၐ္ဌတိ သ ဂၖဟမဓျံ နာဝရောဟတု, တထာ ကိမပိ ဝသ္တု ဂြဟီတုံ မဓျေဂၖဟံ န ပြဝိၑတု; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથા યો નરો ગૃહોપરિ તિષ્ઠતિ સ ગૃહમધ્યં નાવરોહતુ, તથા કિમપિ વસ્તુ ગ્રહીતું મધ્યેગૃહં ન પ્રવિશતુ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathA yo naro gRhopari tiSThati sa gRhamadhyaM nAvarohatu, tathA kimapi vastu grahItuM madhyegRhaM na pravizatu; |
tathA ca yO naraH kSEtrE tiSThati sOpi svavastraM grahItuM parAvRtya na vrajatu|
sarvvESu lOkESu yathESTaM bhuktavatsu pOtasthan gOdhUmAn jaladhau nikSipya taiH pOtasya bhArO laghUkRtaH|
aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca|